SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ यदि राज्ञे निवेदयामि तदा नियतमत्यन्तं महीयस्य महीयाप्रसादपात्रीभवामीति दुर्धीाय कोकाशं च स्वपुरुषैः सुरक्षितं विधाय धराधीशस्य सविधे विधेयतया समुपेत्य विज्ञपयामास-देव ! देवभाग्याकृष्ट इव वर्द्ध किग्रामगीरनणीयाकलानिलयः कोकासाद्वयः कुतोऽपि मम सद्मनि समेतोऽस्ति, यत्कृतगरुडस्य गुरुपोतस्येव बलेन काकजनृपतिः पोतवणिगिव दुर्गहा अपि मुग्रहा इव राज्यादिका दूरदेशान्तरसम्पदः स्ववशीकरोतीति, तचोकर्णमाकर्ण्य साधु सावित्यभिधायिना भूजानिना निजपुरुषैः परुषवृत्या कोकाशः स्वसकाशमानाय्य प्राज्यबन्धैः क्रौञ्चबंध बन्धयित्वाऽन्यर्थकदर्थनाव्यापादनादिभयदर्शनपूर्व कुत्र काकजोऽस्तीति सरोषपोषं पृष्टः पटिष्टधीः किश्चिदन्तश्चित्तं विचार्य कार्यविद् यथावदेव नृदेवस्थितिस्थानाधकथनोयमपि IS कथयामास, को वा शुद्धबुद्धिस्पृशां तादृशां हृदयस्योदधेरिवागाधतां बुध्यते ?, ततः कनकप्रभवृपः प्राप्तत्रिभुवनैश्वर्यकर्ष इव प्रहर्षल: पुलकोच्छ्वसद्वपुः प्रोन्मत्तः कृतान्त इवोद्भटैः स्वसुभदैः सह सहसैव स्वयं विनिर्ययौ निजगृहात्काकजसनृपं निग्रहितुं, तं च तथाविधं महाव्याधमिव करै करे वराकः काक इव नष्टः काकजस इत्यादि यत्तदुच्चावचवांसि विब्रुवन्तमभिधावन्तमुदीक्ष्य किमेतदत्याहितमित्यतिव्याकुलात्मानौ राजा राज्ञी चोभावपि यावत्रासाकुलकुरङ्गाकुरङ्गिकातुलतामाललम्बाते तावद्धावत्तमकलिङ्गाधिपभटैर्मयूरिकाबंध बध्वा बन्दिग्राहं गृहीतौ, कलिङ्गेशेन कलितकोपावेशेन नानाकुवाद्यवादनादिविडम्बनापूर्व पुरान्तरानाय्य काष्ठपारान्तः अक्षेपेणैव क्षेपयाश्चक्राते, चिन्तयाञ्चक्रतुश्चान्तश्चित्तम्-आः किमेतदखिलखलेभ्योऽप्यतिशयालु खलायितं तथाऽननुभूतचरस्य रथकारवरस्य, कथङ्कारमन्यथा गुप्तस्थितयोरप्यावयोरित्थङ्कारमियं सहसैव विडम्बना स्यात् ?, आः किमिदं पानीयात्मदीपनं आः किमिदममृतरश्मिमण्डलाद्गरलपरिगलनं ?, यद्वा किं नामात्र तस्य दक्षणं ?, किन्तु किश्चिदस्मदुष्कर्मविलसितस्यव येन तस्य सुजनस्याप्येवं दुर्जनस्येव दौर्मनस्यं प्रादुर्भाव्यते, यन:-"अवश्यभव्येष्वनवग्रहग्रहा, Jain Educatio n ational For Private & Personal use only NT www.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy