________________
आ०प्र० दर्शनाचार ॥४१॥
निर्विभवस्तरुणी विधवा गुगी निरनुभावन अपमानितोऽभिमानी यद् दुःखं बहति तद. मनस्तापहेतुः, यदुक्तम्-" तरुणजनो निर्विभवस्तरुणी विधवा गगी निग नूपमम् ॥१॥" तदुःखद्नश्च स सम्पति देवपादान् प्रति जातु हादसौहार्दमपि
हामाप दर्शयति तदापि न विश्वासार्हः, यत:"न विश्वसेत्पूर्व विरोधितस्य, शत्रोच मित्रत्वमुपागतस्य । दग्यां गुहां पश्यत घूक
कपूर्णी, काकादत्तेन हुताशनेन ॥१॥" तस्माद्यावनिभृतवृत्तिनगरान्तनत्वा सूत्रधारशस्त्रैर्नव्यां कीलिका निर्माय पश्चादत्राग
पागच्छामि तावताऽत्यन्तमवहितवृत्त्या वृक्षव्रतव्यावन्तरितः सदेवीकैर्देवपादैस्तथा स्थेयं यथा कोऽपि न वेत्तीत्यादिदृढोक्तिपरस्सरमेल
सस्मतत्पुरान्तर्न कश्चिन्मामुपलक्षयतीति निःशचिटटहासन्नवाद्याकुट्याँ गत्वा रथचक्रघटनायसनावरप तस्य सकाशाकोकाशः कीलिकाघटना
विभिशानि कानिचिद्याचितवान् , साऽप्यन्ता स्वष्ट दानपना यावद्यया तावद् घटनविज्ञानकरसिकतया तन्निष्पिपादयिपितं चक्रं तत्क्षणादेव निष्पादयामास कोकोसस्तादृशं यादृशं स्वयम
व तिष्ठति करान्मुक्तं च सद् दिव्यचक्रमिव स्वयमेव परिवंभ्रम्यत्पुरतो याति तावद्यावत्कुट्यादि, कुड्यादिप्रतिहतं च पुनस्तथैव
पवादायाति,अहहाऽसमासः कोऽपि कलाकौशलरसः यत्परवशः प्राणी स्वहिताहितार्थमपि न परिभावयति । यो
पा यत्र हि कौशलभृत्तद्योगेऽसौ प्रवर्तते मोकाशः कृतोऽन्यथा चक्रमकन तथा ? ।। २ ।। यद्वा यो यत्र हि कौशलभृत्तद्योगेऽसौ प्रवर्तते परवान् । नो चेरिक सौमित्रिः शम्बूकवधं मुधा व्यदधात् ? ॥१॥
तस्मिंश्च चक्रे परीक्षार्थ परिभ्रमयति निशानायितोपकरणान्यानाय यावचनाजगनवान तावत तावत्समयमध्ये ताक्षसति कोकाशरथकृति सोऽपि वर्द्धकिरानायितोपकरणान्यानीय यावत्ता मसदृशं तच्चकुमाश्चर्यचक्रवि साक्षानिरीक्ष्य दक्षतया चिन्तयामास-नियतमयमनया
नयाऽनन्यसामान्यया कलया कोकाश एव |
कोकाशा भवति, न हीदृग्निस्तुलकलावानिखिलेऽपि क्षोणिमण्डले कोऽप्यन्यो दृहपूर्वः श्रुतपूर्वो,
कारागार० वावा, इमं चातिप्रौढविद्वेषिवयस्यमत्रागतं
॥४१
Jain Education inter
For Private & Personal use only
ainelibrary.org