SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ पत्रं महात्मनाम् ॥१॥ यदुक्तम्-" दिग्गजकर्मकुलाचलफणिपतिविधृतापि चलति वसुधेयम् । प्रतिपन्नमचलमनसां न चलति Ka पुंसां युगान्तेऽपि ॥१॥' अत उपायान्तरचिन्तां परिहत्य पश्चाद्वालनाय परावर्त्तितामप्येतामेव कीलिकां प्रयुञ्ज, जातु दैवयोगादनयाऽप्ययं गरुत्मान् कियन्मानं चलतीति, एतच्च क्षितिभ रद्भुतं भाषितं श्रुतिगोचरीकृत्यात्यन्तचमत्कृतचित्तः स्थपतिर्विज्ञानातिशयवित्तः कटरि कटरि धरित्रीशस्य धर्मदाढय वपुरे वपुरे निरुपमसात्विकत्वं कट कट निष्कपटवृत्तेः स्वजीवितेऽपि निरपेक्षता अहो ! अहो ! महोत्साहता स्वोपात्तव्रतपालनायेत्यन्तः प्रशंसापरस्ताहग्दृढधर्मणः क्षोणीशस्य नियमातिक्रमकृत्पुरस्ताद्गमन विषयोपदेशवशोत्पनत्रपासम्पर्कादवाङ्मुखोऽनन्यगतिकतया दैवपरतामवलम्ब्य प्रानियुक्तां गमनकीलिका निष्कास्य यावत्परावर्तितां तां पक्षिमुख्यस्य पश्चाद्वालनाय प्रयुङ्क्ते तावन्मिलितपक्षयुगेन वजिवज्रच्छिन्नपक्षयुगेन पर्वतेनेव सहसैव नभस्तलात् प्रपतयालुना पक्षिस्वामिना सहैव दुर्दैवविलसितवशादुर्वीचाद्यास्त्रयोऽपि हाहाकारपराः परासुभूता इवाध-5 | स्तादपतन, परं पुरातनकिश्चिच्छुभकर्मयोगेन सरोवरनीरोपरि पतनादखण्डितापीडितसमग्राङ्गोपाङ्ग प्रतरणे नदीष्णत्वेनादीनकृत्यैव वारिचर इव तरंतस्तीरदेशमासेदिवांसरते, यतः-" वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुरा कृतानि ॥१॥" तत्र चासन्नमेकं नगरं निरीक्ष्य क्षोणीन्द्रस्तं दक्षतक्षाणमित्याचचक्षे-सखे! सर्वाङ्गीणश्रीभङ्गीभिरुत्तरङ्गीकृताभ्यन्तरं किमभिधानमिदं नगरं ?, सोऽप्यभिज्ञानैः कैश्चिदभिज्ञायाभिज्ञाग्रणीः प्रत्यभणीव-देव! देवमातृकतानदीमातृकताबनणुगुणगौरवश्रीसकलकलिङ्गाभिधानजनपदपद्मापद्माक्षीकाश्चननूपुरं काञ्चनपुरं नामैतत्पुरम्, एतच सर्वपुरप्रधान कनकप्रभाभिधानस्य कलिङ्ग राजस्य राजधाम, कलिङ्गाधिपतिश्च सर्वत्र सातिशयमानी प्रकृत्यापि नित्यमभिमानी देवेनासा महसा प्रसह्य कथञ्चिनिजाज्ञा मात्रिकेण दुष्टफणीव दुर्गहोऽपि ग्राहयामाहे, अभिमानिनश्चापमाननमनुपम Jain Education in Ylonal For Private & Personal Use Only Adhw.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy