________________
आ.प्र. यया दिशा धावति वेधसः स्पृहा । तृणेन वात्येव तयाऽनुगम्यते, जनस्य चित्तेन भृशावशात्मना ॥१॥” इत्यादिचिन्तादर्शनाचार हितस्वान्तौ जन्मतोऽप्यप्राप्तपूर्वपराभवादिदुस्सहदुःखाक्रान्तौ तौ सातिशायिमानसव्यथं कथञ्चित्काष्ठपञ्जरान्तरतिष्ठतां, ॥४२॥ क्रोधाध्मातचेतोऽभ्यन्तरः कलिङ्गेश्वरश्च तयोस्तदवस्थयोरन्नमात्रमपि न दत्ते, ततः प्रत्यासन्नस्थायिनो जनाः सानुकम्पमनसः
कनकप्रभभूभुजो भिया वायसदानपुण्यनिमित्तव्यपदेशेनान्नपिण्डिका प्रतिदिनं ददते, ततः प्रभृति वायसपिण्डिका पुण्यनिमित्ततया जने प्रववृते, न हि लोकस्ताविकमवृत्तिः, एवं वायसपिण्डिकयाऽपि पाणधारणां कुर्वाणः सदेवीकोऽपि मारमणः समयमत्यवाहयत् , अहह महत्तमानामपि अनीशी काचिदीदृशी दुर्दशा, यद्वा भवस्थितेः पर्वतोऊपयस्थितेरिव स्थपुटत्वं प्रकृतिसिद्धमेव, यदुक्तम्-" को इत्य सया सुहिओ कस्स व लच्छी थिराई पिम्माई। को मञ्चुणा न गसिओ को गिद्धो नेव विसएमु ? ॥२॥" अन्येद्युः कलिङ्गधराधीश्वरेणायमेवानर्थमूलमित्युच्चैः क्रोधोबुरेण कोकासः सर्वस्वापहारी दस्युरिव वध्यतया समादिष्टः, तद्भटैः सक्डिम्बनं पुरान्तः पशुरिव वधस्थानमानीयमानः किञ्चित्माच्यशुभकर्मवशेन सानुकम्प पौरजनैदृष्टः, ततस्तैः सम्भृयभूयस्तरानुरोधपुरःसरं कलिङ्गनायको विज्ञपयामाहे-महेश ! महेशशैलश्रीविलासपरिहासकारिविशदयश:प्रसरधारिणां सर्वदापि समीक्ष्यकारिणां प्रतीक्ष्यपादानां केयमसमीक्ष्यकारितेतरजनोचिता ?, न ह्यसमीक्ष्यकारिता किम्पाकफलास्वादनक्रियेव परिणतिहिता, यत:-"शल्यवहिविषादीनां, सुकरैव प्रतिक्रिया। सहसाकृतकार्योत्थानुतापस्य तु नौषधम् ॥१॥” देव! दैववशाल्लब्धमेवंविधकलापात्रं कामकुम्भमिव कामितार्थसाधकं कः सुधीः क्रुधा मुधा विध्वंसयेत् ?, कलावन्तो हि सर्वसाधारणवृत्तयः, न हि तेषु गुणप्रधानेषु प्रमूनेष्विव स्वपरविभागचिन्तनमोचितीचञ्चतामञ्चति,-सर्वेषां बहुमानाहः, कलावान् स्वः परोऽपि वा। विशिष्य च महेशस्य, महीयोमहिमाप्तिकृत् ॥१॥ अमृत हिमात्मकरेण हि, कलावतैवौषधीप्रिय
कोकाशस्य प्रासादक० ॥४२॥
in
an initional
For Privale & Personal Use Only
www.jainelibrary.org