________________
शहर
Jain Education In
రాజ56525
तमेन । विषविषवरानपि धरन् हरः परसुखः सततम् || २ ||" तस्मादेवंविधः कलावान् सबहुमानं स्वसन्निधौ तथा स्थायते यथा तत्कृतकलातिशयेनापरनरेश्वरेभ्यो देवपादानां ग्रहपतेरिवापरग्रहेभ्य स्तेजोऽतिशयेनातिशयालुता भवतीति पौरैः परिबोधितः क्षितिदयितः स्वपुरुपैरपरुषवृत्या कोकाशमात्मनः सकाशमानाय्य पर्यन्वयुक्त - अहो वैज्ञानिकपधान ! चमत्कृतिनिधानं किं किं विज्ञानं विज्ञानन्दकृज्जानासि ? इति, तेनापि निगद्यते स्म - देव ! देववर्द्ध किवद्वर्द्धकिविज्ञानं निःशेषमपि साविशेषविशेषमहमवगमिकर्मीकरोमि, ततः क्षितिपुरुहूतेन प्ररूपयामाहे - तर्हि भोः कलाकुशल! कुरु कमलाकरं नाम मद्योग्यं मन्दिरं, तरिमंश्च शतदले कर्णिकापदे मद्योग्यं भवनं, शतप्रमाणेषु दलेषु च मत्पुत्रशतयोग्यानि भवनानि निज निस्तुपसुपमा निर्जितनि रभवनानि विनिर्माहि, तत्र च तं कञ्चित्कलातिशयं प्रदर्शय येन त्रिजगत्यपि निःसपत्नभवनसमृद्धता मम भवतीति, अथादेश: प्रमाणमिति प्रतिपेदानं वर्द्धकिप्रधानं नियत्रणादि पारवश्यमपास्य तदईकाष्ठानयनाद्यर्थं ससम्मानं कलिङ्गेशः समादिदेश, ततः सतजीवितमत्याशः कोकाशः किञ्चिद्भूढाशयः कलिङ्गेशादिष्ट विशिष्टसौध विधानायोपक्रममाणः प्रमाणातिक्रान्ताकुण्डोकण्या काकजङ्घहीशेन सगिंसुरपि कलिङ्गेशादेशाभावात् सङ्गन्तुमशक्नुवन सुगुप्तस्थितस्य सपत्नीकस्य ममानेनाग्रे रिपुनृपस्य स्थानकथनादि दौर्जन्यमजन्यमिवासम असं किमिदमत्यन्तमनुचितमाचरितमिति विमनायमानं स्वस्वामिनं सम्भावनया विज्ञाय विज्ञावतंसस्तद्वैमनस्यव्यपोहाय कस्याप्यातस्य हस्तेन साक्षाद्रूपं स्वाभिप्रायमित्र पद्यमेकं प्रजिघाय, तच्चेदम्'कर्कशकर्मणि भिषजा विहिते मा मन्द ! दुर्मनायिष्ठाः । सपदि गुणायैव तत्रैतद्भविता निश्चिनुष्येति ॥ १ ॥ ' इत्यन्योक्तिं मुव्यक्तधर्वाचित पूर्वी काकजङ्घ उद्दशो नूनमनेन प्रकृतिसुजनेन स्वस्य कलिङ्गेशा देश सआतबन्धनक्लेशादनु वहिः स्थितस्य मे धादिकमप्यनर्थमाशङ्क्य हितार्थमेवेत्थं मध्येपुरमानयनं सुधिया व्यधीयत, अनया चान्योक्त्या बुध इव सन्निहितोऽसौ
For Private & Personal Use Only
८
ww.jainelibrary.org