________________
आ०प्र० ज्ञानाचार ॥१७॥
जोगलग्गससीवले विप्पमुकजायाइमयासंकेण संजायसद्धासंवेगसुतिवतरमहंतुल्लसंतसुहज्झवसायाणुगयभत्तीबहुमाणपुर्व णिण्णिआणदुवालसभत्तठिएणं चेइआलए जंतुविरहिओगासे जाव नवनवसंवेगसमुच्छलन्तसआयवहलघणनिरन्तरअचिन्तपरमसुहपरिणामविसेसुल्लासिअजाव दढयरन्तकरणेणं जाव पश्चमङ्गलमहासुअक्खंघस्स पंचज्झयणएगचूलापरिक्खित्तस्स पवरपवयणदेवयाहिडिअस्स तिपदपरिच्छिन्नेगालावगसत्तखरपरिमाणं अणंतगमपज्जवत्थपसाहगं सवमहामंतपवरविज्जाणं परं बीअभूयं 'नमो अरिहंताणं' ति पढमज्झयणं अहिज्जेअब, तद्दिअहे अ आयंबिलेणं पारेअई, तहेव बीअदिगे जाव दुपदपरिच्छिन्नेगालावगपंचक्खरपरिमाणं 'नमो सिद्धाणं' ति बीअमज्झयणं आयंबिलेणं अहिज्जेअवं, एवं जाय पंचमज्झयणं पंचमदिणे आयबिलेणं, जाव तिआलावगतित्तीसावरपरिमाणं ' एसो पंचनमुक्कारो' इत्यादिचूलं छहसत्तट्टमदिणे आयंबिलेहिं अहिज्जेअवं, जाव अट्ठमभत्तणं समणुजाणाविऊणं जाव अवधारेयवं" इत्यादि । “ तो इरिआवहि अहिजए, से भय ! कयराए विहीए ?, गोयमा ! जहा णं पंचमंगलमहासुअक्खंध, एवं सकस्थय एगट्ठमबतीसाए आयंबिलेहिं । अरहंतत्थय एगेणं च उत्थेणं तिहिं आयंबिलेहिं च । चउवीसस्थय एगेणं छठेणं एगेणं चउत्थेणं पणवीसार आयंबिलेहिं । नाणत्थय एगेणं चउत्येण पंचहिं आयंबिलेहिं " इत्यादि । तओ सोहणे तिहिकरणमुहुतनखतजोगससीबले जहास ताए जगगुरूणं संपाइअपूओक्यारेण पडिलाभिअसाहुवग्गेण य जाब गुरुणा सद्धिं साहुसाहुणिसाहम्मिअअसेसंबंधुवग्गपरिअरिएणं चेव पढमं चेइए वंदिअव्वे, तयणंतरं च गुणड़े साहुणो अ तहा साहम्मिअजणस्स णं जहासत्तीए पणामाइजाएगं सुमहग्ययम उअचोक्खवत्थप्पयाणाइणा वा महासम्माणो कायद्यो जाव गुरुणा धम्मदेसणं कायचं, तओ परमसद्धासंवेगपरं आजम्माभिग्गरं च दायवं, जाव तए अजप्पभिई जावजीवं तिकालिअं चेइए वंदिअब्वे जाव.अभिमंतिआओ सत्त गंधमुट्ठीओ तस्सुत्तमङ्गे नित्थारगपारगो
उपधान स्वरूपम् ॥१७॥
JainEducation Intetball
For Private & Personal use only
RMr.jainelibrary.org