________________
स्तदवज्ञाय गृहं गतः, प्रातः शिव एक स्वचक्षुस्तखन्य तरथौ, द्विजस्तथा तं दृष्ट्वा किश्चित्खेदं कृत्वा स्थितः, पुलिन्दस्तु अत्यन्तं दूनो भल्ल्या स्वचक्षुरु खाय शिवाय ददौ, स च तुष्टस्तरमै चक्षू राज्य च मददे। हाईबहुमानेनैव हि गुरवो देवादयश्च तुष्यन्ति, जिनस्तुतावप्युक्तम्-"तुममच्छीहिं न दीससि नाराहिज्जसि पभृअपूआए। किंतु गुरुभत्तिराएण वयणपरिपालणेणं च ॥१॥" तद् दृष्ट्वा द्विजोऽपि चित्त चा चक्रे इति बहमानाबहुमानयोः फल विभाव्य विवेकिना गुर्वादीनां सम्यग| बहुमाने यतनीयमिति व्याख्यातस्तृतीयो बहुमानाचारः३॥
तथा श्रुतार्थिनोपधानं यथाविधि विधेय, उपधानं च श्रुताराधनार्थ यथोद्दिष्टस्तपोविशेषः, उप-समीपे धीयते-क्रियते सूत्रादिकं येन तपसा तदुपधानमिति व्युत्पत्तेः, तच्च साधूनामावश्यकादिश्रुताराधनार्थमागाढानागाढयोगरूपं सिद्धान्ताविरोधि स्वस्वसामाचार्यनुसारेण ज्ञेयं, श्राद्धानां तु श्रीमहानिशीथाद्यागमोक्तं पश्चपरमेष्ठिनमस्कारादिसूत्राराधनार्थमुपधानपट प्रतीतमेव, साधूनां योगोदहनं विना यथा सिद्धान्तवाचनभणनादि न शुद्ध यति तथोपधानतपो विना श्राद्धानामपि नमस्कारादिसूत्रभणनगुणनादि न शुध्यति, यदुक्तं श्रीमहानिशीथे अकालाविनयाब हुमानानुपधानाधष्टविधज्ञानकुशीलानां मध्येऽनुपधानकुशीलस्य महादोषत्वं, यथा- अढण्हंपि एआण गोअमा ! जे केइ अणुवहाणेणं सुपसत्थं नाणमहीअंति अज्झावयंति वा अहीअंते वा अज्झावयंते वा समणुजाणंति तेणं महापावकम्मा महतीं मुपसत्थनाणस्सासायणं पकुवं त, से भयवं ! जइ एवं ता किं पंचमंगलस्स णं उवहाणं कायत्वं ?, 'पढमं नाणं तओ दया' दयाए असहजगज्जीवपाणभूअसत्ताणं अत्तसमदरिसित्तं जाव सबुत्तमसोक्खंति ता सबमेवेनं नाणाओ पपत्तिजा जाव गोयमा ! इमाए विहीए पंचमंगलस्स णं विणओवहाणं कायवं तंजहा-सुपसत्थे चेव तिहिकरणमुहुत्तणखत्त
Fsx Pivate Personal use only
Sain Education Info
F
inelibrary.org