SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 9822458 1489526 आरूढः क्षपकश्रेणिं, श्रेणि चिक्षेप कर्मणाम् ||२९३॥ तदैव केवलावास्या, सुरक्लृप्तमहर्षिभाक् । अष्टमवचनमात्राराधनाद्युपदेशतः ॥२९४॥ प्रतिबोधं प्रतिबोधं प्रतिबोधेऽर्हदेहिनः । क्रमात् कैवल्यनिस्तुल्यसुखास्वादं स आसदत् ॥ २९५ ॥ युग्मं ॥ इति पञ्चसमिति गुप्तित्रयमात्राराधनानिदर्शनतः । तत्र तनुत प्रयत्नं भविकाः शिवकामना यदि वः ॥ २९६ ॥ इति तपाश्रीसोमसुन्दरसूरश्रीमुनिसुन्दर सूरिशिष्य श्रीरत्नशेखरसूरिविरचिते आचारप्रदीपे चारित्राचारप्रकाशकस्तृतीयः प्रकाशः ॥ ( ग्रन्थाय १२२०-२८ ) ॥ अथ तप आचारः मरूप्यते, तत्र तप्यतेऽनेन देहकर्मादीति तरः, तदुक्तम्- "रसरुधिरमांसमेदोऽस्थिमज्जाशुक्रायनेन ताप्यन्ते । कर्माणि चाशुभानीत्यतस्तपोनाम नैरुक्तम् ॥ १ ॥” तपश्च भवद्वयेऽपि सर्वार्थसाधकं यतः - " तपः सकललक्ष्मीनां, नियन्त्रणमशृङ्खलम् । प्रत्यूहमेतभूतादिरक्षामन्त्री निरक्षरः || १ || अथिरंपि थिरं वंकंपि उज्जुअं दुल्लहंपि तह सुलहं । दुरसज्झपि सुसज्झं तवेण संपज्जए कज्जं ॥ २ ॥ सवासि पयडीणं परिणामवसादुवक्कमो भणिओ । पायमनिकाइआणं तवसा उ निकाइआणंपि ॥ ३ ॥ " कर्मनिर्जरार्थमेव च तपस्तपनीयं यत्परमार्थम् " नो इहलोगट्टयाए तत्रमहिट्टिज्जा, नो परलोगया महद्विज्जा, नो कित्तिवण्णसह सिलोगट्टयाए तब महिट्टिज्जा, नन्नत्य निज्जरट्टयाए तवमहिडिज्जा " इति ॥ अत एव प्रवचनप्रसिद्धानि नव निदानानि तपस्विना वर्जनीयानि, यतः - यः पालयित्वा चरणं विशुद्धं करोति भोगादिनिदानमज्ञः । सवर्धयित्वा फलदानदक्षं, कल्पद्रुमं भस्मयतीह मूढः ॥ १ ॥ निदानस्वरूपं चास्मदुपपतिक्रमणमूत्रवृत्तेज्ञेयं । तपथ बाह्य पड्विधाभ्यन्तरभेदैर्द्वादशभेदं तम्याचरणं तपआचारः, यदार्षम् -' बारसविहंमित्रि तवे सम्भंतर बाहिरे कुसलदिट्ठे | अगिला अणाजीवी नायव्य सो तवायारो ॥ १ ॥ " कुसलति-कुशलैः तीर्थकरैर्दृष्टे - उपलब्बे, अग्लान्या- चित्तोत्साहेन न तु राज - Jain Education Intional For Private & Personal Use Only 5389898989898989898989898ch 1525252 www.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy