SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ आ० प्र० चारित्राचा. ॥८२॥ कृतिन्युचैरित्यसौ वहमानयत् । विशिष्य तं तत्प्रभृति, स्थितिषेषा महात्मनाम् ॥ २७५ ॥ क्रमात् कौटुम्बिकः सोऽयं, स्वायुभुक्त्वा मृतस्ततः। पाक प्रोक्तपुण्यात् पुण्यात्मा, पुण्यसारो भवानभूव ॥ २७६ ॥ धर्मसारः श्राद्धधर्माराधनान प्रान्तसाधनात् । मृत्वाऽजनिष्ट सुमनःप्रष्टोऽष्टमत्रिविष्टपे ॥ २७७ ॥ माग्भनं स्वं प्रयुक्तेनावबुध्यावधिना मनाक । परोपकारप्रत्युपकारकारक ताचिकीः॥ २७८ ॥ यदा पित्रपमानोत्थादभिमानोद्भवाद्भवान् । नगरान्निरगाद् गुप्त, तदाद्यवहित स्थितिः ॥ २७९ ॥ तत्तदिव्योक्तिभिस्तत्तदःसाथसाध्यसाधनैः। संकेतित इदैकान्ते, सुरः सन्निदधे स ते ॥२८० ॥ विभिर्विशेषकं ॥ उपकारः कृतोऽल्पोऽपि, बटर्वजमिवोत्तमे। प्रयायारविस्तार, पुरः पुरः परिस्फुरन् ॥ २८१ ॥ अष्टमवचनमात्राराधनायाः प्रशंसनात् । अष्टाष्टस्थानमहिमकन्याराज्याचवाशयः ॥ २८२ ॥ तवाभवत् परपिश्च, सर्वाङ्गोणापि यन्नृणाम् । पुण्यानुमोदनामात्र. मप्यमात्रफलपदम् ।। २८३ ।। युग्मं ॥ यस्यानुमोदनामात्रादपीग् फलमातवान् । तत् पुण्यं कुरु भोखेधा, द्वेधा सर्वेष्ट सिद्धिदम् ।। २८४॥ यतिवाक्यमिति श्रुत्या, प्रतिबुद्धः स शृद्धधीः । सम्यक्त्वपूर्वकं सम्यक, शक्त्यर्याद्युयोऽजनि ॥२८५।। इत्थं प्रा. ज्येऽपि साम्राज्ये, तस्येर्याधुपयुक्तता। कं न चित्रीयते किंवा, न स्यादवहितात्मनः ? ॥२८६ ॥ यथा राजा तथैव स्युः, सर्वाः मायः प्रजा अपि । इतीर्याधुपयुक्तत्वमेकच्छवं जनेऽप्यभूत् ॥ २८७॥ दध्यावध्यामधीधर्मजागर्यायां स कहिचित् । न सम्यक समितिगुप्तयाराधना संयमाद्विना ॥२८८॥ किं च-प्रांतः कस्यापि नो ग्राह्यः, प्रायसः स्यात् स नीरसः। तद्राज्यादिरसं त्यक्त्वा, शमी शान्तरसं श्रये ॥ २८९ ।। इक्षुवद्विरसाः प्रान्ते, सेविताः स्युः परै रसाः। रसः शान्तस्तु सुतरां, सरसः स्यात् R2 अष्टप्रवचनपुरः पुरः ॥ २९० ॥ तेनार्येण विचार्यति, राज्ये न्यस्याङ्गजं निजम् । महिषीभिः सहाष्टाभिविधिवद् व्रतमाददे ॥ २९१॥ भातृषुपुण्य. सारकथा॥ अधीतपूर्वी स चतुर्दशपूर्वीमपि क्रमात् । विशिष्याष्टप्रवचनमातृराराधयत्तराम् ॥२९२॥ तदैकाय्यादवैयग्र्यादेवासौ दिवसान्तरे । ॥ ८२॥ Jain Education For Privale & Personal Use Only K e library.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy