SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ 19HAYASSES तत्तथा प्रतिपेदानः, प्रपेदानः पदं निजम् । धर्मकाय्यादभूत् सोच्चैः, पित्रादिप्रमदप्रदः ॥२५७॥ सधर्मणां R सधर्मेव, मी तिपात्रं स्वकोऽपिहि । स प्राक् पुत्रतयाऽभीष्टः, पुण्यैरपि ततोऽभवत् ॥ २५८॥ ततः प्रभृत्यसौ सम्यक, सम्य क्त्वगुणभूषणः। ईर्यायां भाषणे पिण्डैषणे च त्रिविधात्रके ॥ २५९ ॥ समग्रग्राह्यवस्तूनां, निक्षेपादानयोरपि । मलमूत्र. जलादेश्चोत्सर्ग स यततेतराम् ।। २६०॥ मनोवाकायगुप्तिष्वप्येवं स यतमानकः । गृहस्थोऽपि यतीन्द्राणां, निदर्शनतयाऽजनि ॥२६॥ मा सुधा मेऽभिधानं भूदुपहासश्च मा कचित् । ध्यात्वेत्थं धर्मसारः स, स्वनामार्थमदीदिपत् ॥२६॥ धर्ममाराध्य पितरि, क्रमात स्वींगभोक्तरि। धर्मसारोऽल्पसारोऽभूहबाद् धिग् भवस्थितिम् ॥ २६३ ॥ यतः." कृतपयत्नानपि नैति कांचन, स्वयंशयानानपि सेवते परान् । द्वयेऽपि नास्ति द्वित येऽपि विद्यते, श्रियः प्रचारो न विचारगोचरः॥ २६४ ॥” अस्तिमानस्ति तस्यैकः, प्रीतिकृत मातिवेश्मिकः । कौटुम्बिकः प्रकृत्याऽतिभद्रकः सोमनामकः ॥ २६५ ॥ सुप्रीतिवेश्मिकत्वे हि, लघोरप्यलघोरपि । परस्परेण सांनिध्याद्रहुधाऽप्युभयोर्गुणः ॥२६५॥ लघुना लघुकार्याणि, लघु सिध्यन्त्ययत्नतः। महताच महत्कार्याण्येवं कार्यसुसाधता ॥२६७ ॥ ईर्यादियतनाधर्म, धर्मसारस्य वीक्षतः। कृषिक्पादिकारम्भसंरम्भं स्वं निनिन्दिवान् ॥ २६८ ॥ प्रशंसयामासिवांश्च, धर्मसारं निरन्तरम् । तस्य प्रवचनमात्राराधनं तु विशेषतः ॥२६९ ॥ एवं निन्दनिज तं च, श्लायमानः सदाऽप्यसौ। प्रभूतारम्भमन्नोऽपि, पुण्यं प्राज्यमुपार्जयत् ।। २७० ॥ चित्तेनैव सन्नियोगशिष्टं शिष्टात्मनामपि । महत्त्वादित्ययं चिन्तानितान्तातुरतामदात् ॥२७१ ॥ सोमस्तथा तं विज्ञाय, वणिकपुत्राय श्रेष्टिवत् । स्वयं स्वं वित्तमेतस्मै, वापि.ज्याथै वितीर्णवान् ।। २७२ ॥ सामर्थ्य सति योऽन्याथै, न साधयति दुर्मतिः । अरण्यपुष्पकूपादिकल्प तस्य धनादिकम् ॥ २७३ ॥ तदाधारकर्णधारप्रयोगाद्विपदर्णवम् । तीर्खा पागवत् सुखी सोऽभूदहो सानिध्यकृद् गुणः ।। २७४ ।। कृतज्ञता JainEducation.in For Private & Personal use only IMiraw.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy