________________
फलम् ? ॥२३८॥ सेल्युक्त्यैव स्थिता मन्त्रकीलितेवाथ विस्मयात् । तेन पृष्टोऽवदव ज्ञानी, भोः प्रियेयं भवेऽत्र मे ॥२३॥ चारित्राचा. अतिमेम्णा तदासक्तः, पित्रादिभ्योऽभवं पृथक् । धिग पुत्रं स्त्रीमुखं मूर्ख, पित्रादिभ्योऽप्यवाङ्मुखम् ॥ २४ ॥ दैवादवाय ॥ ८१॥ सुगुरोः, श्राद्धधर्म करोम्यहम् । निःश्रद्धेयं तु मिथ्यावमेव यत्तन्मिषान्मृषा ।। २५१ ॥ निर्धर्मणीह कः स्नेह, इति मां शिथि
लादृतिम् । दुष्टेयं द्वेष्टि वैराग्याद्, व्रतमादृतांस्त्वहम् ।। २४२॥ मिथ्याखपोपादेषाऽतिद्वेषात् मयि मृता क्रमात् । मुत्वाऽभू
रगी दुष्टा, धिक्कष्ट मौढ्यचेष्टितम् ॥२४३ ॥ दैवात्तत्रागतं सा तद्वनान्तः प्रतिमास्थितम् । दृष्ट्वा मां दष्टुमायान्ती, मयूरेण हता Roमृता ॥ २४४ ॥ जाता मयूरी प्रागद्वेषात् , मामुपद्रोतुमियूती । भुना जग्धा शुनी चैनं, वराही व्याधिकाऽप्यभूत् ॥ २४५ ॥
सा धावन्ती मद्वधार्थमन्तर्गत प्रपातुका । समग्राङ्गोपाङ्गभङ्गात्, प्लवङ्गैरप्युपद्रुता ॥२४६॥ मृखाऽभूद्वानरोयं प्राग्वैरात मय्युप
सर्गकृत् । एकाङ्गी कोऽप्यङ्गभृतां, द्वषो दुर्विषहः खलु ॥ २४७॥ सम्मत्यस्मद्गिरा जाति, स्मृखाऽभूदुपशांतिभृत् । प्रबोधिKA ताऽथ च भवे, निवेदमियमेष्यति ॥ २४८॥ क्षमयिखा च मां पायं, प्रतिपद्य सपद्यपि । दिवि त्रिदिवदेवीचं, लब्बाऽष्टाभिर्दि
नैरियम् ॥२४९ ॥ तस्मानिमथ्याखविद्वेषौ, वर्जितव्यो हितैषिणा । दुरन्ता दुर्गतिराबादपरात् नरकाद्यपि ॥ २५० ॥ रागोऽङ्गिनां दुनिवारस्तस्माद् द्वेषो विशेषतः । धर्मद्वेषस्तु सर्वार्थहन्ताऽनन्तातिदुःस्वदः ॥ २५१ ॥ क्योऽवस्थाविशेषेण, न रागः प्रसरेत कचित् । द्वेषस्तु विष्वक प्रसरन्, दुष्पेषः स्यादृपेरपि ॥२५२॥ श्रुत्वेति प्रतिबुद्धात्मा, धर्मसारोऽभ्यवान प्रभो!। धर्मक्रियाद्विषः का मे, गतिः पापक्रियापुषः ? || २५३ ॥ सोऽपि प्रोचे प्राप्य पापं, सम्यगालोच्य चेत्त्वया । आराध्यते सुसाधो
अष्टप्रवचन
मातृषु पुण्यHosपि, धर्मस्तत्तेऽपि सद्गतिः॥ २५४ ॥ तपःक्रियाभिग्रहाद्य, दुःशक सुशकं तु भोः!। स्वशक्त्वाऽष्टप्रवचनमात्राराधनमाचर ।।
हसार कथा।। २५५॥ उत्कीर्णमिव सम्यक्त्वं, स्वचित्ते च स्थिरीकुरु । इपताऽपि तव प्रत्य, सद्गतिनिर्वृतिस्ततः ।। २५६ ॥ १॥
For Private & Personal Use Only
फिरकफरकफरकारकर
Jain Education
letional
www.jainelibrary.org