SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ पुण्यसापिता त्वेवं, चिन्तयामासिस्सिदा॥ २०० ।। पुण्यसारनृपः कोऽयं, किं भवेन्मे तनूद्भवः ? । यद्वा नाम्नां च धाम्नां आ० प्र० चारित्राचा च, सादृश्यं हि पदे पदे ॥२०१।। इत्ययं चिन्तयेद्यावत्तावद्देव इव स्फुटः । ज्ञातोऽस्मीति तदाऽभूद् द्राक्, पुण्यसारः स्वरूपभाग् । ॥८०।। ॥२०२॥ उत्थाय च पितुःपादद्वंद्वमद्वंद्वभक्तितः।विननाम न नाम काप्यौचित्यव्यत्ययः सताम् ॥ २०३ ॥ युक्तमेव महानंदसङ्गमे सूनुसङ्गमे । सविता निवृतात्माऽभूचित्रं सत्कर्मयोगतः ॥२०४॥ वृत्तान्ते तस्य विज्ञाते, निखिले निखिलैनृपैः । सचक्रेऽसौ - यथौचित्यं, महान् सस्क्रियते न कैः ? ॥२०५॥ तत्कन्योद्वाहतोत्साहमहोत्सवप्रवाहतः । महीयान् महिमाऽस्याभूत, पुण्यैः किंवा सुदुर्लभम् ? ॥२०६॥ सर्वैरुवीश्वरैः सार्द्ध, सूनुमाकार्य कार्यवित् । सहस्रवीर्यनृपतिस्ततः पाप पुरं निजम् ॥२०७।सप्रद्युम्नः ससामन्तः, कमलाकान्तलीलया । स विवेश विशामीशः, पुरं निरुपमैर्महै ।।। २०८ ॥ शुभेऽह्नि पुण्यसारस्य, भंभासारस्य सोऽन्यदा। राज्याभिषेकं प्रौढद्धा, प्रसेनजि दिव व्यधात् ॥२०॥ राज्यप्रदानतः पास्तपतिबन्धः सुधीः स्वयम् । विधिपूर्व प्रववाज, वव्राज च परं पदम् ।।२१०|| अपि प्रापालराज्यद्धिः, पितृराज्येन तेन सः। रामवविद्युतेऽत्युच्चैः, पितृश्रीहि मुदेऽधिकम् ॥२१॥ प्राग्दिव्यवचसासाकं, सबैरुवीश्वरैरसौ । सन्मान्यते स्म नितमां, कन्यासैन्यादिदानतः ॥ २२ ॥ प्रसिद्विर्जयिनी नृणामित्यन्यैरप्यसौ नृपैः। अमानि मानिभिरपि, स्वस्वढौकनढौकनैः ॥२१३॥ येऽवाज्ञासिपुरविज्ञास्ते, स्वस्वप्रौढिपदोद्धराः। तास्तथा भापयामास, प्राग्वत् सान्निध्यकृत् सुरः ।। २१४ ॥ यथा वृथा दर्पकथारत्यत्तवा कृत्वा बहूपदाम् । सिपेचिरै किङ्करवत्, पुण्यसारं नरेश्वरम् ॥२१५।। युमं ॥ एवमष्टामु काष्टासु, तस्याज्ञाऽऽदित्यदीप्तिवत् । सर्वत्राप्यातिहता, पृथ्व्यन्तः प्रासरी अष्टप्रवचन मातृषु पुण्यसरीत् ॥ २१६॥ अखण्डखण्डत्रितयाधिपत्यमभवद्भुवि । हरेरिव नरेश स्य, तस्यैवं सुरसन्निधे ॥२१७ । नो दिगजयाय सार कथा।। यात्रा च, नच सैन्यस्य सूत्रणा । न युद्धं न नियुद्धं वा, न दूनप्रेषणाद्यपि ॥२१८॥ न दानभेदी नो दण्डो,न मुराराधनादि च।5 ॥ KHELMHREERMANEESHREE an Education in magna For Private & Personal Use Only www.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy