SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आ०प्र० अथ प्रस्तावायातश्चारित्राचारो वित्रियते-तत्र चारित्र-साधोः सर्वविरतिरूपं श्राद्धस्य तु देशविरतिरूपं,यदाहुः-"सर्वाचारित्राचा ॥५४॥ स्मना यतीन्द्राणामेतच्चारित्रमीरितम् । यतिधर्मानुरक्तानां, देशतः स्यादगारिणाम् ॥१।।चारित्रं च भवद्वयेऽपि सर्वोत्कृएफलं, यतः-“नो दुष्कर्मप्रयासो न कुयुवतिसुतस्वामिदुर्वाक्यदुःखं, राजादौ न प्रणामोऽशनवसनधनस्थानचिन्ता न चैव । ज्ञानाशिौकपूजा प्रशमसुखरतिः प्रेत्य मोक्षाद्यवाप्तिः, श्रामण्येऽमी गुणाः स्युस्तदिह सुमतयस्तत्र यत्नं कुरुध्वम् । ॥१॥ चारित्रं हि निर्वाणस्यानन्यसाधारणमवन्ध्यं बीजं, यदागम:-" जम्हा दंसणनाणा संपुन्नफलं न दिति पत्ते। चारित्तजुआ दिति उ वसिस्सए तेण चारितं ॥१॥” तदाराधननिष्णातानां च महर्षीणामनन्तभवार्जिततीव्रतीव्रतरकस्नकर्मक्षयादिफलं कियदुच्यते ?, यतस्तेषां बहुमानमात्रमप्यमात्रफलं, सिद्धवैद्यजीववानरस्येव, तत्कथानकं पुनरित्थंअत्थित्य पुमत्थपरमत्थसाहणसमत्थसमत्थजणपंतिमई कतिमई नाम नयरी, तत्थ पसत्यजणाणवि बहुनिउणत्तणेण माणणिजो निरवज्जविज्जविजासमिद्धिपसिद्धो सिद्धो नाम महाविज्जो। इत्तो गाहा-तमि पुणोऽणंतभवंतरचिरतररचिअपरिचयवसेण । जायमहामोहो इव निवसइ निच्च महालोहो ॥१॥ घोरंधयारनियरो निरंतरो जह य नरयवासेसु । दुक्खं च । नारएम अ ही लोहो तह य जीवाणं ॥२॥ तस्स य लोहाउ हयं निउणतं दुण्णयाउ वित्तं वा, धूमा चित्तं तिमिरा नितं कवडाउ मित्तं व ॥३॥ तओ सो लोभाभिभूओ मूआभिभूओ इव न गणेइ सयणजणं, न चिंतेइ निमित्तपरिअणं, नावि क्खेइ दीण-दरिद-दुक्खिअलोग,न वितकेइ पुण्णपावविवाग, न य संगरेइ नीइसत्याणि,न य गिण्हेइ हत्थेऽवि धम्मसत्थाणि, चारित्राRन य आणेइ सुविणेऽवि संतोसवित्तिं, न य गणेइ जणाववायकुकित्ति, किं बहुणा, रिंगिणीओसहविसेसवल्लीविसेसग- चार. लोईहरडईगिरिकण्णीइंदवारुणीगोरखुरपुंआडधत्तूरधुंसगतगरएरंडअक्तरुथोपिप्पलबिल्लउंबरकिंसुगमूलगमहूगकविट्टकविकच्छूरा ॥५४॥ Jain Education initional For Private & Personal Use Only wwww.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy