________________
आ००
नाचार. ॥ २६ ॥
पापसासहरहरफहरूमापत्रहरहरमहर
क्षमः॥१॥रवेरेवोदयः श्लाघ्यः, कोऽन्येषामुदये ग्रहः ? । न तासि न तेगांसि, यस्मिन्नभ्युदिते सति ॥२॥ अहा ! निस्तुला ते कवित्वकला, रत:-'पदं सपदि कस्य न फुरति शर्करापाकिम, रसाल ! रससे किमु भगितिवैभवं कस्य न ?। तवैतदुभयं किमप्यमृतनिझरेदारिमैस्तरङ्गयति यो रसैः स पुनरंक एव काचित् ॥१॥ न नान्नामावृत्या परिचयवशाच्छन्दसि न बा, न शब्दव्युत्ए क्या निभृतमुपदेशाम च गुरोः । अपि त्वेताः स्वैरं जगति सुकवीनां मधुसुवा, विपच्यन्ते वाचः सुकृतपरिणामेन महता ॥२॥ इति रतुत्वा स सम्राट् निजधाय जगाम, अनया जिनशासनप्रभावनया विस्मितामुदितेन सङ्कन्न पाराश्चिकमायश्चित्तशेषां पञ्चवर्षी सादपदे मुक्तबा प्रौढमवेशोत्सवेन गच्छमध्ये सूरीन्द्रः स्थापयाचक्रे, ततः मूरिवरः स्वविहारेण धरित्रीपवित्रोकरणप्रवणः क्रमान्मालदेवोकारनामक नगरमलश्चकार, अन्येयुर्विज्ञपयाञ्चकार तत्रत्यसहस्तं यथा-भगवनस्यैव नगरस्यासमो ग्राम आसीत् , तत्र सुन्दरो नाम राजपुत्रो ग्रामणी,तस्य द्वे पन्त्यो एका प्रथमा पुत्रौं मामूत भृशमविद्यत च,तदेव तत्रूपन्यप्यासनपसबा वर्तते, मा स्मेयं पुत्र प्रसूय भर्तुः सविशेष वल्लभाऽभूदिति स्त्रीत्वोचितया तुच्छतया दुश्चरितया तया बहुद्रव्यैरपचयका सूतिका मौच्यत- यदैषा मे सपत्नी प्रसवकाले खामावयति तदा त्वया परस्थानात्मथमसङ्गहीत मृत किश्चिदपत्यं तत्र सञ्चार्य, तज्जतकं येत्पुत्रो भवति तदा स्वयं गृहीत्वा ग्रामादरे व्युत्स्रष्टव्यमिति प्रपञ्चं सा प्रपश्चयांचक्रुषी, विधिवशात्तथैव जातं, तयापि तथैव कृतं, धिग् लोभविजृम्भितं जन्तोः, स जातमात्रः पुत्रस्तया ग्रायाद्दरे क्षिप्तोऽपि पुण्याधिकत्वेन तरकुलदेवतया धेनुरूपया दुग्धं दच्या पाल्यमानोऽष्टवर्षदेशीयः सातोऽत्रैवासनशिवभवनाधिकारिणा भरटकेन दृष्टः, प्रतिबोध्य स्वां दीक्षां ग्राहितः। अन्यदा कन्यकुब्जदेशाधिपतिर्जात्यन्धः क्षितिपतिः श्रीपतिरिव नानादेशान् साधयंस्तत्पुरप्रत्यासन्ने स्थाने आवासितः, तदा रात्रौ लघुभरटकस्य शिवेनैवं स्पष्टमादिष्ट-यत्वया कन्यकुब्जेशाय शेषा शेषा देया, तयाऽसौ
फकरुपएफयहरुकम्मरहमपक
अवन्तीसुकुमालवृत. ॥२६॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org