SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ चारवर्जितम् ॥१॥" तच्च स्वजनानुमत्यैव दीयते, ततः स सूर्यादयादग्निलिनीगुल्मविमानगमनार्थमत्यर्थमुत्कण्ठुलः संयमप्रतिपत्तये प्रहर्षलः पश्चमौष्टिक लोचं कृत्वा स्वयं स्वीकृतवेषः सूरिभिर्दीक्षित:चिरं चारित्रतपःकष्टं सोडुपप्रौढः सूरीनापृच्छ्य वपुर्वेदनामगणयंस्तीक्ष्णदर्भाग्रविध्यदंहिद्वयगलद्रक्तधाराप्रसरपङ्किलपथः कन्थेरिकाकुडगाभिधानं श्मशानं गत्वा पादपोपगमानशनेन तस्थौ, तद्रुधिरगन्धाकृष्टा दुष्टा नवप्रसूता शिशुयुता शुगाली व्यालीव विकरालीवास्या राक्षसीव बुभुक्षिता तं भक्षयितुमारेभे, तया तड्डिम्भैश्च प्रथमे यामिन्या यामे तस्य चरणौ द्वितीये तस्य सथिनी तृतीये तस्योदरं च निःशेषितं, तथापि स मनसाऽपि लेशतोऽपि न चकम्पे, ताइक्सौकुमार्ययोगेऽप्यहो दुःसहमहाव्ययापथासहनं, अहो महासाहसिकचौरेयत्वं, एवं Ne| तुर्ये यामे महासचो विपद्य नलिनीगुल्मविमाने महर्द्धिस्त्रिदशोऽजनि, तत्साहसतुष्टैस्त्रिदशैस्तत्कालं तदेहस्य महिमा निरमायि, प्रातस्तद्भार्याः श्रुतोपयोगज्ञाततवृत्तान्तगुरुगिरा तत्स्वरूपं ज्ञात्वा भद्रया सह तस्मिन् श्मशाने गवा बहुतरं विलप्य विलप्य सिपानद्यां तस्यौदेहिकं चक्रः, तद्वैराग्यरससान्द्रा भद्रा एकां गुलिंगी वधू सौ मुक्वैकत्रिंशधूपरिवृता पत्रज्यामुपददे, गृहे स्थितया गुा जातेन सुतेनावन्तिसुकुमालमृत्युस्थानेऽयं प्रासादः कार्यते स्म, मम पितुर्महाकालोऽत्राभूदिति प्रासादस्य महाकाल नाम दत्त, तन्मध्ये श्रीपार्श्वपतिमा निष्पतिमा अमात्रमहै। स्थापयामाहे, कियन्तं समय सा तत्र पूजामाहे, क्रमान्माहेश्वरैविस्ताहगवसर प्राप्य तां पृथ्व्यन्तर्गुप्तीकृत्याकृत्यकृत्यपरैरत्र माहेश्वरं लिङ्ग स्थापयामाहे, सम्पति मत्कृतस्तुत्याहितीभूताधिष्ठायकसान्निध्यवलेन शिवलिङ्गं विभेद्य श्रीपार्श्वप्रतिमा प्रादुर्बभूव, सत्यासत्ययोरन्तरं निरूपयतु भूपतिः। इमां सम्यगुक्ति निशम्य विक्रमार्कः शुभोदर्कदर्शनः सनातश्रीजिनमतनिस्समानबहुमानःश्रीपार्श्वजिनेश्वराय पूजार्थ ग्रामशतान्यदत्त पीतचितः, अश्लायत चवमयुचैः-को नाम त्वत्समानो महर्षिः?, यतः-अहयो बहवः सन्ति, भेकक्षणदक्षिणाः। एकः स एव शेषः स्याद्धरित्रीधरण Jain Education de tonal For Privale & Personal Use Only IAxw.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy