________________
रैरुदयसिषुः परमेकेनापि तत्तलं तज्जवाया असाध्यव्याधिरिव वपुषो नाकृष्यत, अङ्गमई करत्नेनापि च तद्दिन एव क्रष्टुं
शक्यते न तु दिनान्तरेऽपीति तत्तत्रैव कूपे कूपच्छायेव तिष्ठति स्म, तद्विकाराच राज्ञो जङ्कन किश्चित्स्थूला प्रकर्षण कृष्णा चा* जनिष्ट, ततःमभृति तस्य नृपतेः काकजलेत्याख्या जनैर्यथार्थ प्रथयामाहे, को हि नाम महानपि जनोक्तिं जलधिवेलामिव स्व
लयितुमलंभूष्णुः?, न हि लोकबोकमुखबन्धो भवतीति सर्वविदितमेव, 'न तथा सुनाम लोके यथाऽपनाम प्रसिद्धिमायाति।
माषतुषकूरगडुकसावधाचार्यरावणादिकवत् ॥१॥' तदेवं स काकजयो राजा परीक्षाकपाट्टनियूँढान् कलावत्प्रौढांस्तांश्चतुरोRSपि सन्मानदानचतुरो भृशं सन्मानयामास, ते तु स्वस्वामितत्ताशवैशसदर्शनानिवदमासेदिवांसः, यतः--'किं राज्येन धनेन
धान्यनिचयैर्देहस्य सद्भषणैः, पाण्डित्येन भुजाबलेन महता वाचांपटु वेन च। जात्याऽप्युत्तमया कुलेन शुचिनाशुभैर्गुणानां गणरात्मा चेन्न विमोचितोऽतिगहनात् संसारकारागृहात्॥१॥वरमेका कला रम्या,ययाऽधः क्रियते भवाब वीभिरपि किं ताभिः, कलङ्को यासु बर्द्धते ? ॥२॥ ततःअप्युच्चैः प्रतिबन्धनिर्बन्धविधायिनमपि नृपं कथमप्यनुज्ञाप्य चखारोऽपि प्रव्रज्य प्राज्यदुस्तपतपोभिःसिद्धिवध्वाश्लेषसुखमखण्डितमेवानुबोभवाम्बभूवुः ॥ इतश्च कुङ्कणदेशे निर्द्धनजनसंहारमहारक्षःसदृशं महादुर्भिक्षं बभूव, यस्मिन् धनवन्तोऽपि निर्धनायन्ते राजानोऽपि रङ्कायन्ते साहसिका अपि कातरायन्ते साधुधौरेया अपि चौरायन्ते महेच्छा अपि तुच्छायन्ते दानशौण्डा अपि मितंपचायन्ते सधर्माणोऽपि निर्धर्मायन्ते सत्कर्माणोऽप्यसत्कर्मायन्ते अपत्रपिष्णवोऽपि निरपत्रपायन्ते विवेकिनोऽपि निर्विवेकायन्ते सदाक्षिण्या अपि निर्दाक्षिण्यायन्ते सदया अपि निर्दयायन्ते सस्नेहा अपि निःस्नेहायन्ते सशूका अपि निःशूकायन्ते अकठोरा अपि कठोरायन्ते सुसन्तोषा अप्यसन्तोषायन्ते सुप्रतिष्ठा अपि निष्प्रतिष्ठायन्ते सदद्धयोऽपि निर्बुद्धीयन्ते, किंबहुना ?, यस्मिन् बुभुक्षामहाराक्षसीपरवशीकृतचित्ताः पित्रादयोऽपि प्राणेभ्योऽप्यभीष्टस्य स्व
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org