________________
णामपि (द्वयोर्चा ) विहितो विषयोल्लेखः स्यात् पश्चाच तत्तद्वन्यरचनेति संगमने सर्वभूपि स्थं स्यात् चिकीर्षाचा माक् तावद्धन्यद्वयतयावगम्यते, यत आचारश्च रूपे श्राद्धप्रतिक्रमणवृत्तौ श्राद्धविधेरतिदेशः, संपूर्णता च अन्धानामैतेषां प्रशस्त्युक्तसंवदनुक्रमापेक्षैव, अत एव १५०८ वर्षे उत्पन्नस्य लुम्पाकस्य निराकरण १५१६ वर्षे विहितायां श्राद्ध विधादेव शुकराजचरितेऽवलोक्यते नान्यत्रेति मनीषाऽस्माकं, अन्यथा वा समालोचयन्तु सुधियो वस्तुतस्त्वमनुसृत्येति शम् ॥ एतद्धन्यान्त्य काव्यगत विशेषणबाहुल्य निरीक्षणेत श्रीपतां शिष्ये पृथकृतोऽयं भाग इत्पादिका कल्पनापि स्यात् परं यथायथं प्रमाणानामभावाद नैतस्मिन् निर्णयमाधातुमुलमिति तं सुप्रियं जानन्तु चेत् शान्तु येनोपकता भवाम्रो वयमिति ॥
Jain Education nternational
For Private & Personal Use Only
www.jainelibrary.org