SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ णामपि (द्वयोर्चा ) विहितो विषयोल्लेखः स्यात् पश्चाच तत्तद्वन्यरचनेति संगमने सर्वभूपि स्थं स्यात् चिकीर्षाचा माक् तावद्धन्यद्वयतयावगम्यते, यत आचारश्च रूपे श्राद्धप्रतिक्रमणवृत्तौ श्राद्धविधेरतिदेशः, संपूर्णता च अन्धानामैतेषां प्रशस्त्युक्तसंवदनुक्रमापेक्षैव, अत एव १५०८ वर्षे उत्पन्नस्य लुम्पाकस्य निराकरण १५१६ वर्षे विहितायां श्राद्ध विधादेव शुकराजचरितेऽवलोक्यते नान्यत्रेति मनीषाऽस्माकं, अन्यथा वा समालोचयन्तु सुधियो वस्तुतस्त्वमनुसृत्येति शम् ॥ एतद्धन्यान्त्य काव्यगत विशेषणबाहुल्य निरीक्षणेत श्रीपतां शिष्ये पृथकृतोऽयं भाग इत्पादिका कल्पनापि स्यात् परं यथायथं प्रमाणानामभावाद नैतस्मिन् निर्णयमाधातुमुलमिति तं सुप्रियं जानन्तु चेत् शान्तु येनोपकता भवाम्रो वयमिति ॥ Jain Education nternational For Private & Personal Use Only www.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy