________________
॥२॥
स्थितश्चतुर्मासमुदाद्दरद् द्राक् । प्रस्तावनां मोदपदं बुधानाम् ॥ १ ॥
श्रीमai teraata ग्रन्थत्रयी शासनाम्बरे विजयते भुवनधोतिनी, प्रख्यातं च श्रीमद्भिर्धर्मसागरोपाध्यायैरपि पट्टाश्राद्धमविक्रमणसूत्रवृत्तिः श्राद्धविधिवृत्तिः आचारमदीपचेति ग्रन्थत्रिकं, यद्यप्यत्र प्रशस्तिलिस्तित संवदपेक्षया यथोक्त एव क्रम योग्यो, यतः श्रद्धातिक्रमणवृत्ति गण्यवस्थायां चकुः श्रीमभवः “डिकविश्वमिते । श्रीरत्नशेखरगणी वृत्तिमिमामकृत कृतिदृष्ट्ये ॥ १० ॥ " गण्यवस्था च श्रीमतां १५०१ यावत् श्राद्धविधिं तु षट्खतिथिमिते वर्षे । श्राद्धविधिसुनृसिं व्यषित श्रीरत्नशेखरः सूरिः ॥ १२ ॥ " इतिवचसा सूरिपदा कर्तृत्वे,
46
सूरत्वं च श्रीमतां १५०२ बैक्रमीयेऽन्ये जातमिति पट्टावया स्पष्टमेवोक्तं, ततश्च सूरिपरस्थैः १५०६ वर्षे श्राद्धविधिवृत्तिः सूत्रिता, एवमेव प्रस्तुत आचार प्रदीपोऽपि सूरिपदमलङ्कुर्वाणैरेव हन्धः, यतोऽत्रैव प्रशस्तौ उदाजहुः पूज्याः' षट्कुतिथिमिते वर्षे । जमन्य ग्रन्थमिमं
66
"9
ततः पट्टाबल्युक्त एवं संवत्क्रमेण ग्रन्थक्रमोऽवसीयते, परं चिन्ताऽत्रैतावती आवश्यकीया यदुत यदि उपर्युक्त एव क्रमो ग्रन्थानां त्रयाणां तर्हि कथं १४९६ संवति विहितायां श्राद्धमतिक्रमणवृत्तौ १५०६ वर्षे विह्नितायाः श्राद्धविधिवृत्तेरुल्लेखः क्रमशः ५-१८८-२०३ पत्रेषु मुद्रिवपुस्तकस्य, कि० कथंकारमेव १५०६ वर्षविहितायां श्राद्ध १५१६ वर्ष विहितस्प आचारप्रदीपस्य कथनातिदेशः पत्रे ८१ तमे, एवं च भविष्यति विलोकन पट्टनामस्वास्थ्यपत्र, परं पूर्व तावत त्रया
Jain Education International
For Private & Personal Use Only
ainelibrary.org