________________
Jain Education Inte
स्वस्वतुर्यांशकैः । भोजिता यात्रिकाः पञ्चभिः शेषिताः, षोडशोपोषितारते समग्राः कति ? ॥ १४ ॥ द्वितीयकन्ययोक्तम्- पण्णवतिरते यात्रिकाः, तत्र चतुर्थो भागचतुर्विंशतिस्तत्तुर्यंशेन षड्भिर्युतास्त्रिंशत् १ षष्ठो भागः षोडश तत्तुर्याशेन चतुर्भिर्युता विंशतिः २ अमो भागो द्वादश तत्तुर्यंशेन त्रिभिर्युताः पञ्चदश ३ द्वादशो भागोऽष्ट तत्तुर्योशेन द्वाभ्यां युता दश ४ चतुविंशो भाग चत्वारस्ततुर्यशेनेकेन युताः पञ्च ५ इयन्तो यात्रिकाः क्रमेण पञ्चभिः साधर्मिकर्भोजिताः, शेषाः षोडश कृतोपवासाः ॥ द्वयंशत्र्यंशचतुर्थपञ्चमकषट्सप्तमांशरहोरात्रस्याथ दशांशकेन च किलाष्टाभिः प्रणालैः क्रमात् । या क्रीडास्पददीघिका जलभरैः पूर्येत तुल्यक्षणं, मुक्तैस्तैर्वेद कोविदेऽत्र कियता कालेन सा पूर्यते ? ॥ १५ ॥ द्वितीयकन्यैवाह - अहोरात्रस्य पञ्चचत्वारिंशेन भागेन विंशतिपलाधिकघटीरूपेण सा पूर्यते, तथाहि इह दीर्घिकामानं यथारुचि भवति, अत्र च साऽष्टहस्तमाना विवक्ष्यते, ततो गणिकशास्त्रोक्तभागजातिरीत्या करणे कृते विंशतिपलाधिकघटीरूपवेलया प्रथमेन नालकेन पञ्चचत्वारिंशद्भागीकृतस्य हस्तस्य षोडशांशाः पूर्यन्ते, द्वितीयेन पञ्चचत्वारिंशद्भागीकृतस्य हस्तस्य चतुर्विंशतिरंशाः, एवं तृतीयेन पश्ञ्चचत्वारिंशद्भागीकृतस्य द्वात्रिंशदंशाः चतुर्थेन पञ्चचत्वारिंशद्भागोकृतस्य हरतस्य चत्वारिंशदेशाः पञ्चमेनेको हस्तस्त्रयांशाः gat हस्त एकादश चांशाः सप्तमेनेको हस्त एकोनविंशतिश्चांशाः अष्टमेन त्वेको हस्तः पञ्चत्रिंशच्चांशाः पूर्यन्ते, एवमष्टहस्वमानावि दीर्घिका पूर्णा स्यात् ।
स्थापना, यथा— नालकः
१
हस्ताः
०
हस्तांशाः १६ हस्तांशमानं | ४५
*
* ५ १
३
४५ ४५ ४५
o
o ०
२४ ३२ ४० ४५
६ ७ ८ १ । १ १
३५
११ १९ ४५ ४५
Use Only
www.jainelibrary.org