________________
अह साहइ महिनाहो पहाणमिह किनु कहह मह सम्मं । कम्मं उवक्कयो वा दुण्हं तुल्लत्तगं अहना ? ॥ १६ ॥ तो पढि आ० प्र०
पढमाए उवकमो विकमोब सवत्थ । फलसंसाहणहेऊ अहलं खुऽणुवकम कम्मं ॥ १७ ॥ भोअणवमणधगज्जणपरावजण॥७॥
विपक्खदलणमुहं । विज्जारज्जादाणप्पमुहंपि हु उज्जमा चेव ॥ १८ ॥ तदाह-उद्यमेन हि सिध्यन्ति, कार्याणि न मनोरथैः।
विपक्खन 2 नहि सुप्तस्य सिंहस्य, प्रविशन्ति मुखे मृगाः॥ १९ ॥ उद्यमः खलु कर्तव्यो, मार्जारस्थ निदर्शनात् । जन्मप्रभृति गौ स्ति,
दुग्धं पिबति नित्यशः॥ २० ॥ अह वीआए भणियं विणु कम्ममुकम्मम्स किं नु फलं ?। बीअं विगा हि सर्व निरत्ययं खितकरणाई ॥२१॥ उत्तमपि-"महत्युपायेऽपि कृते, विना भाग्यं फलं नहि। पोयूपलचिपानेऽपि, राहो वामलाः । २२॥” कम्म विणा उपक्कमकरणं न भवे उ कमीणंपि । कम्माणुसारिणी खलु बुद्धी बुद्धेहिं निहिहा ॥२३॥ ता कम्पपेव परमं उबक्कमस्सावि कारणं नूणं । साहेमि अह विसिट्ठ दिद्रुतं भइणि ! निसुतु ॥ २४ ॥ दुनि नरा नरवइणो पुरओ
पत्ता विवायवायाला । इको कम्म ठावइ बीओ उ उपक्रम चेव ॥ २५॥ ते कूडाडणकर रना चोरख दोऽपि पक्खिविउं । 2. कविअसवभक्खं पिहिअंदारं अगामि ॥२६ । भणिआय भो उपक्कमफलं पदं। अहव कम्मफलं। इच्छार भुजिता निग्गच्छिता
य इच्छाए ॥२७॥समयमि फलइ कम्म समयमि उपक्कयोऽवि फलहेऊ । सागवि वत्थूण नियनियसमयंमि निष्फत्ती ॥२८॥ इस चिंतिउं उबक्कमवाई काऊण किंचिवि विलंब । इयरं पइ प्पयंपइ संपइ भग किन्नु करणिज्जं ? ॥२९॥ सो भणइ त णु भवं का
सबंपि भविस्सए सयमवस्सं । अविसिअ सुहं चिट्ठसु कम्मं हि पमा गणिज्ज मे ॥ ३०॥ त अवगगित्तु इअरो उद्वित्तु लहेमि 12 किमवि भक्खंति । गयवत्थुत्व गिहंतो समंतओ साहिउँ लग्गो ॥३१॥ उत्तिवडि मज्झभंडे तत्थतो भक्खकट्टणेवि ठिआ।
लद्धा तेण सिणिद्धा पमोअगा मोअगा चउरो ॥ ३२ ॥ दंसेमि निअवकाफलंति आणित्तु ढोइआ तेण । लंबोअरस्सव
Jan Education Internal
For Private & Personal Use Only
Ariainelibrary.org.