SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आ०म० ॥५॥प्र, प्रभा-हे प्रभाव-हे प्रभावक, हे प्रभावकव, हे प्रभावकवराः, आदिवर्द्धमानाक्षरजातिः ३ का मेरौ के कन्यामार्थ्या ज्ञानाचार-21 मिश्रांश्च कथय के सरसि । के कृतिनः सुकृतसङ्के निमित्तदक्षाश्च कीदृक्षाः॥६॥रा:-स्वर्ण वराः कबराः बकवराः भावकवराः प्रभावकवराः, अन्तवर्द्धमानाक्षरजातिः४।प्रातस्ताराः कीदृश आमन्त्र्यो नाटके कथं विद्वान्। भीमेन यो निजघ्ने सम्बोध्यो राक्षसः स कथम् ?॥७॥कवतेरचि रूपं सम्बोधय वाँश्च जिनमते तपसा। विद्यादिभिः सिद्धतयापि प्रथिताः कथय कीदृक्षाः॥प्रभाः-- गतकान्तयःभाव बक कब बराःप्रभावकवराः, शृङ्खलाजाति:५ । कीदृक् पौरजनः के च दुर्वहा आहवयाप्तवरणानि । अर्के के तुष्ट सुरैयाः के कीदृशाः कवयः ॥९॥ प्ररा:-प्रकृष्टद्रव्यः भाराः वराः कराः वराः प्रभावकवराः, मअरीसनाथजातिः६। एवं जाति2 षट्रेऽप्येकमेवात्रोत्तरं । समस्याविद्भ्यां पुनस्ते प्रनिते, कीटिकोष्टुं प्रसूतेति, समस्यां सुभ्र! पूरय । कीटिकाख्या करभ्युष्ट्र, प्रासूतेत्याह साऽअसा ॥१०॥ दृग्भ्यांशृणोति श्रोत्राभ्यां, पश्यत्यङ्गैश्च जिघ्रति। सम्भिन्नश्रोतोलब्ध्यादयः, साधुरित्याह कन्यका ॥११॥ पुनर्निपुणगणकाभ्यां प्रश्नद्वयं ते प्रश्नयाश्चक्राते-यथा- व्यंहिषडङ्काऊशा लोहनपुताम्ररजतहेमभुवि । षण्मणिखनौ च जग्मुः कति ते पुरुषाः! कथय कन्ये ॥१२॥ तयोक्तम्-तेऽष्टोत्तरशतं, तत्र तृतीयो भागः पत्रिशत् चतुर्थः सप्तविंशतिः षष्ठोऽष्टादश नवमो द्वादश द्वादशो नव शेषाः षट् ॥ स्वषष्टांशं व्यंश धुरि निजत्रिकांशेन सहित, चतुर्थांशं तुर्यांशकयुतनवांशं परपदे। तृतीयांशेनाढ्यं द्वयधिकदशमांशं व्ययितवांश्चतुस्ती• शेषास्त्रय इह सुवर्णाः कति समे ? ॥ १३ ॥ तयवाऽवादि-ते अष्टोत्तरशतं, तत्र तृतीयोऽशः षट्त्रिंशत्तत्वष्ठांशेन षड्भिर्युता द्वाचत्वारिंशत् १ चतुर्थोऽशः सप्तविंशतिस्तत्तृतीयांशेन नवभिर्युताः पड्रिंशत् २ नवमोऽशो द्वादश्च तच्चतुर्थांशेन त्रिभिर्युताः पञ्चदश १५ द्वादशोऽशो नव तत्तृतीयांशेन त्रिभिर्युता द्वादश ४ सुवर्णाः क्रमेण श्रीशत्रुजयरैवतादितीर्थचतुष्टये व्ययिताः केनापि यात्रिकेण शेषाः त्रयस्तत्पार्धे स्थिताः ॥ तुर्यषष्ठाष्टमद्वादशोद्यच्चतुर्विंशभागा युताः JainEducation intentional For Private & Personal use only Nw.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy