SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ सत्यं मित्रः प्रियं स्त्रीभिः। ३४-१-३ । सहसा विदधीत । २८-२-३१ | मुवइ गुरू निचितो २३-२-१५ सद्देसु अ भद्दयपावएसु । ८६-२-३ संकुलाद्विजने भव्यः । ८९-२-८ सुस्मूसणाणासायणा। १३-२-१ समिओ नियमा गुत्तो। ७४-२-१२ संघयणकाळबळ विरिय०। ४९-२-६ मुहिसयणमेलियाणं। ४९-२-१२ सर्वकर्मसु सदैव देहिना०।१०-२-८ संतावि जया न गुणा। ४९-१-५ मूलविसआहिविसूइ। ३२-२-८ सर्वत्र मुधियः सन्तः। २-२-४ सरंभ समारंभे। ३६-२-१३ ७३-१-९ सेणावइ गाहावइ । सर्वथा नष्टनैकटयं। ६३-१-८ सा नवहा दुह कीरइ। ३९-२-४ ७०-२-१ सेविजइ सीहगुहा । सर्वसावद्ययोगानां। ७४-१-१४ सो अ तवो कायघो। ८३-२-१ | सर्वात्मना यतीन्द्राणां । ७४-२-१५ साधर्मिकाणां सत्कारः। ४५-२-१२ सामान्यस्याप्यसामान्यं । ३९-१-१० सोलसवासाईमु अ। सर्वेषां बहुमानादिः। १२-१-६ ४२-२-१४ सीए दवस्स एगो। स्थानं बीजं शक्तौ। ३१-१-१०. 5 सबरयणामएहि। ६६-१-३ सहा आहरणविही। ३६-२-१० सीओ उसिणो। ८९-२-१४ सव्वा कला धम्मकला। ६०-१-३ | सीदंताणं च मृवि०। ४९-२-११ | हतुति न गोचरं। १०-२-१ सव्वावि अज्जाओ। ८३-२-१४ सीसुकंपियमूई। ९०-२-५ | हिअमिअअफरुसवाई। ८८-१-१२ सदासि पयडीण। ८३-१-९ । सुखादा लोहचणकाः। २५-२-१५ | हिआहारा मिाहारा । ८४-२-११ । सन्हा पुत्वकयाणं । ३-१-३-८-२-२ | मुयनाणं महिडीयं । १-२-६ ' हंति परकजनिरया। ६१-१-१३ Jain Education I o nal For Private & Personal use only Gulainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy