SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ था०म० रहिते अचित्ते स्थप्डिले संयतो यतनया परिष्ठापयेत् । यतना चेयं-मृत्रजलादि स्तोकं स्तोकं पृथक पृथक् प्रदेशे चारित्राचा व्युत्सृज्य यथा । व्युत्सृज्यं यथा प्रवाहो न स्यात् तत्कालं च शुष्यति, अशनादि च भस्मादिना संमर्थ तथा व्युत्सृज्यं यथा की॥७२॥ टिकादिविषयो न स्यात् , वस्त्रादि तु श्लक्ष्णश्लक्ष्णखण्डीकृत्य यथा गृहस्थव्यापारणादिदोषो न स्यात्, उच्चारादिस्थं. डिल गुणाश्चागमे एवमुक्ताः" अणावायमसंलोए, परस्सऽणुवैघाइए। समे अज्झुसिरे आवि, अचिरकालकवमि अ॥१॥ विच्छिन्ने दूरमोगाडे,नासन्ने बिलज्जिए । तसपाणबीयरहिए, उच्चाराईणि वोसिरे ॥२॥" 'अणावाय' त्ति अनापातः असंलोकश्च पररय यत्र १ उपघात: कुट्टनादिना उड्डाहादिर्न यत्र२ समे अलुठने३ अझुसिरे यत्तणादिभिश्छन्नं न,तत्र हि वृश्चिकादिर्दशति कीटिकादि वा प्लाच्यते ४ अचिरकाल कृते द्विमासिके ऋतौ बयादिना प्रासुकीकृते, द्वितीय ऋतौ तु तन्मिथ स्यात् , यत्र तु वर्षासु ग्राम उपितः स प्रदेशो द्वादश बर्षाणि स्थंडिलं५ विस्तीर्ण जघन्यतोऽपि हस्तमाने ६ दूरमवगाढे दूरमधोऽवगाहाश्यादिना ताप्न जघन्यतोऽपि चत्वार्यगुलानि यावत्प्रासुकीकृते ७ अनासन्ने द्रच्यासन्न धवलगृहादीना मासनं न स्युरसृजति, भावासन्नमति वेगे आसनमेव व्युःसृजति ८ बिलवजिते ९ त्रसमाणबीजरहिते १०। एवं विधिना परि-2 Pापने पारिष्ठापनिकासमितिः ॥५॥ अथ गुप्तीनां प्रस्तावः, तत्र मनोगुप्तिः, मनश्च सत्यादिभेदाच्चतुर्दा, यदुक्तं प्रज्ञापनावृत्तौ “सद्भुतव. रतु चिंतनपरं सत्यं १ तदितरदसत्यं २ धवादिमिश्रबहशोकेष्वशोकवनमेवेदमिति चिन्तकं सत्यामृषा, व्यवहारेण क्षेपसपारिचेद मुस्यते, तत्वतस्वसत्यमेवेदं यथाचिंतितार्थायोगात ३ चैत्र! घटमानयेत्यादि चिंतकमसत्यामृषा ४, इदमपि व्यवहारेणैव, जापनिकास अन्यथा विप्रतारणबुद्धिपूर्द कम सत्येऽतिर्भवति,आयत्र तु सत्य इति॥ तदेवंविधस्य मनसो गोपनं गुप्तिः, सा च त्रिधा-आर्त्त ॥ ७२ ॥ Sain Education For Private & Personal Use Only हरकरार आदाननि nbraryong
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy