SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ पर्यन्वयुक्त दक्ष सक्षमुख्यं-भो महाभाग !, कर्थकारमियत्प्रकारतत्तत्तीर्थमाहात्म्यादि विदांचकार भवानिति ?, सोऽप्याह-देव ! सोपारपुरे वसता सता गीतार्थयतीन्द्रेभ्यः श्रीमज्जैनश्रुतमहाकाननावगाहनपारीन्द्रभ्यः सर्वमप्यदः शोधूयामाहे महादरेण मया, कुशलोदकसम्पर्ककर्कशः खलु साधुपास्यासङ्गमः-सेवा देवादीनामपि चिरकालेन फलवती भवति । तत्कालमेव सद्गुरुसेवा तु सुपर्वलतिकेव ॥१॥ तदुक्तम्-" सेविज्जइ सीहगुहा पाविजइ मुत्तिआ य गयदंते । जंबुअघरै अ लब्भइ खुरखंडं चम्मखंडं वा ॥१॥" एवं साधुगुणव्यावर्णनामुभयाकाकर्ण्य सकर्णः क्षोणीन्द्रोऽप्यक्षयनिधानमिव सुदुर्लभमायतिशुभमाईतयतिषु बहुमानममानमेव वहति स्म,भवति हि सङ्गतिवशेनाचेतनाना. मपि तथापरिणामः, किं पुनः सचेतनानाम् ?, उक्तञ्च-" एके मेजुर्यतिकरगतास्तुम्बकाः पात्रलीलां, गायन्त्यन्ये सरसमधुरं शुद्धवंशे विलनाः। एके केचिद्थितमुगुणा दुस्तरं तारयन्ति, तेषां मध्ये ज्वलितहृदया रक्तमन्ये पिबन्ति ॥१॥" एवं कोकाशसाहायकादकस्माद्गमनवैरिबन्धनादिना महाबलानपि मापान् गोपालानिव लीलयैव स्ववशीकृत्यैकातपत्रा धरित्री धरित्रीशेन तेन निर्मीयते स्म 'सामान्यस्याप्यसामान्यं, सख्य सरव्युः किमध्यहो ।जिग्ये प्लवगसाहाय्यायद्वा रामोऽपि रावणम् ॥१॥' अन्येारुवानान्तः समवसूतानां पञ्चशतीयतीश्वरपरिहतानां निस्सीममहिमहिमवद्गिरीन्द्राणां श्रीधर्मानन्दसूरीन्द्रागां दन्दनार्थमत्यर्थमुत्कण्ठुलः महर्षुलस्थपतिपतिना सह महीपतिर्गच्छति स्मातुच्छतराडम्बरेण, गत्वा गुरून् सभक्ति नत्वा च निविष्टः शिष्टधीः सपरिवारोऽप्यसौ यथास्थान, गुरुभिरपि पारेभे भव्यश्रवणयोः सुधारसवेशः श्रीधर्मोपदेशः, तद्यथा-'इच्छा सर्वत्र सर्वेषां, सुखे तत्पुनरैहिकम् । आमुष्मिकं च द्वेधाऽपि, धर्मात्सेव्यः स एव तत् ॥१॥ विसंवदन्त्यपि फले, परै धर्माः पराब्दवत् । जैनधर्मः पुनव, पुष्करावर्तवत् क्वचित् ॥२॥ सोऽपि च साधुश्राद्धधर्मभेदाद् द्विभेद इत्यादि सविस्तरधर्मदेशनाप्रति Jain Education Intel For Privale & Personal Use Only www.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy