________________
आ० प्र० दशनाचारः
॥ ३९ ॥
Jain Education Inte
99228
बुद्धमना महीजानिर्निजश्रद्धया श्राद्धद्वादशवर्ती सम्यक्त्वमूलां यथाशक्ति प्रतिपद्यते स्म, तत्र च दिविरतित्रते कोकासकृतसानिध्याद्बहून्यपि योजनशतान्येकाहेनापि गन्तुं शक्तोऽपि विविक्तचेता दिनं प्रत्येकस्माद् योजनशतादूर्ध्वगमनं नियमयति स्म, शमयति स्म च सुश्राद्धधर्मस्य सम्यग्वासनापूर्वस्वीकारमात्रादेव मात्राव्यतीतं चिरन्तनमनि दुष्कर्मरजः, उपबृंहयामाहे च माहेश्वरशिरःस्फुरदुरुस रिद्वरावारिपूरानुकारिहारि याहारविस्तरेण प्रकृत्याऽपि गुरुभिः श्रीगुरुभिस्तादृग्धर्म स्याङ्गीकर्त्ता भूमीभर्त्ता, यत उपणा धर्मलक्ष्म्याः स्थिरीकरणेऽमूल मन्त्रमरज्जुशृङ्खलं च प्रबले नियन्त्रणं, अत एव दर्शनाचारस्याङ्गभूता गीयते तत्रविद्भिरियम् आहुश्र - " निस्संकिअ१ निखिअर निवितिमिच्छार अमूढदिट्ठी अ४ । उबवूह५ थिरीकरणे ६ वच्छल्ल७ पभावणे८ अट्ठ ॥ १ ॥" एवं नृपतिरुपह्यावा ह्यधर्मरङ्गभृज्जगदे जगदेकवत्सलतमैः श्रीगुरूत्तमैः ! - अहो ! महानुभाग न हि गृहीतमात्रेण चिन्तारत्नेनेव धर्मेण चिन्तितार्थप्रदेनापि चरितार्थता, किन्तु विधिवदाराधितेनैव, जीवश्च प्रायः प्रमादबहुल, विशिष्य च महाराज्या दिमाज्यमहाव्या संग संगतत्वे सति, प्रमादश्च बहुयत्नसङ्गृहीतस्यापि सारस्य द्रव्यभावभेदाद् द्विविस्यापि हुताशन इवयैव संहारकारकत्वेन लोकद्वयेऽप्यत्यर्थमनर्थमदः, यदुक्तम् - " तस्यामेव हि जातौ नरमुपहन्याद्विषं हुताशो वा । आसेवितः प्रमादो हन्याज्जन्मान्तरशतानि ॥ १ ॥” तस्मादप्रमत्तचित्तेन निरन्तरमविस्मारकतया यथोपात्तः स्वव्रतधर्मः सम्यगाराधनीयः, न बाधनीयच क्वचनाप्यल्पत रेणाप्यतिचारमलेन, साधनीयश्चैव गृहिणाऽपि सता भत्रता सुखेन मोक्षमार्ग इत्याद्यनुशिष्टिपीयूषदृष्टिसन्तुष्टहृदयः क्षोणिप्रियः स्वकीयमन्दिरमासाद्य परस्परामनिबन्धेन पुरुषार्थत्रयमपि कृतार्थयाञ्चकार सर्वप्रकारपरमसुहृत्कोकाशेन साकम, एवं सुखैकरसमये भूयस्तरसमये पुण्यमये समतिक्रान्ते सत्येकस्मिन्नहनि कानुन सत्रा धरित्रीसुत्रामाणं यशोदेव्याऽग्रमहिष्या सहितं सौपर्णेयमधिरुह्य कस्याञ्चिद्दिशि कौतुकालोकनाद्यर्थं प्रस्थातुमनसं मन
For Private & Personal Use Only
sasasaga
कोकाशदृ०
दिग्बतग्रह०
॥ ३९ ॥
w.jainelibrary.org