SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ सिकृत्य कृत्यापितया राड्या विजयाभिधानया राज्ञो द्वितीयदयितया प्रागपि प्रतिदिनसपत्नीबहुमानदर्शनप्रवृद्धसमधियोत्कर्षया परिस्फुरदमपया चिन्तयाञ्चक्रे-यदयं विशामीशो वशीकृत इव महेश्वरी महादेवी मिव यशोदेवीमेव सहाकारयति न तु जातुचिदप्यनिष्टामिव मां, तदद्य तथा किश्चिकरोमि यथा भूजानिरपि जानाति मदवज्ञाकोः फलमिति स्त्रीस्वभावसुलभया तुच्छचित्ततया तया प्रच्छन्नमन्यमेकं रथकारमाकार्याकार्यकारित्वेऽपि कार्यकारिमानिन्या प्रत्यागमनकीलिकास्थाने तद्रपेवान्या कीलिका कारयामाहे, यत्मयोगेण प्रत्याश्य पश्चादागम्यते तं च कापि मुगुप्तीकृत्य कृत्रिमकी लिका तत्स्थाने तथैव स्थापया. माहे निष्पत्यूह, यतः-" उन्मत्तप्रेमसंरम्भादारभन्ते यदङ्गानाः । तत्र प्रत्यूहमाधातुं, ब्रह्मापि खलु कातरः॥१॥" ततश्वीत्सुकवृत्त्याऽनवगतकीलिकाविपर्यासेन कोकासेन साई प्राग्वद्गरुडाधिरोही धराधीशः साग्रमहिषीकः काश्चिदिश प्रति प्रातिष्ठत गगनाध्वना, यावच्चाचिरेणैव कालेन नवनवकौतुकालोकननवनवकिंवदन्तीकुतूहलकरणाद्याक्षिप्तान्तःकरणः क्षोणिरमणः प्रभृतमार्गमुल्लङ्घयांबभूव तावत्स्मृतिमार्गोपगतदिग्विरतिव्रतनियमेन तेन वर्द्धकिवर्यः पर्यनुयुयुजे ससम्भ्रम-भोः प्रियमित्र ! कियन्मात्रमियता समायाता वयमिति ?, सोऽप्यनेकाभिज्ञानपरिज्ञाननिष्णातः तत्तदभिज्ञानदर्शनादिना निर्णीय क्षोणीन्द्र प्रति प्रत्यभाणीत-स्वामिन् ! इयता योजनानां द्विशती व्यतीयते स्म देवेन,तेन वचनेन च क्रकचेनेव व्यथितचित्तत्तिः क्षितिपतिः प्रजल्पति स्म-हहो पश्चाद्वालय वालय निर्विलम्बमेतं वैनतेय, शोचति स्म च-है है महेनःसङ्ग्रह विहिताक्षेपमहाव्याक्षेपविक्षिप्तमनसो मम नियमस्य मुधिकयैव कामकुम्भस्येव भङ्गो बभूव, धिर धिग् महानर्थपवृत्ति जन्तोरनवहित टर्ति, हा प्रकृतिमूहस्य जीवस्य मूढात्मताम, अहह कुतूहलमियस्य प्राणिनः कुतूहलाक्षिप्ततया प्रमादादात्महितार्थस्यापि मुधैव विध्वंसन, ही महीयस्तरेऽपि संसारे क्वचिदप्यमाप्तपूर्वस्य सम्पति निष्पतिमतयाभव्यखपाकमकर्षण प्राप्तस्य धर्मरत्नस्य निर्मलतमस्याप्येवं मालि JainEducationindmonal For Private & Personal Use Only ibrary
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy