SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ मात्सर्याच्छलवृत्त्या चापजिहीघुमनसमाशय विज्ञया कन्यया देवतयेवादृश्यीभूय तत्कालमेव पलाय्यात्रायातं, कुमारेणाप्यतुलबलसारेणानेकविधविद्योन्मत्तोऽपि विद्योन्मत्तो लीलयैव विजिन्ये, इत्यादिप्रज्ञप्तीमोक्तसकलव्यतिकरात् मदादिजनः सर्वोऽपि चमचे क्रीयाश्चक्रे प्रमोमुदांचक्रे च, तस्मादस्मदागमनावध्यनुग्रहं विधाय तत्रैव भवता प्रतीक्षणीयं, येन निर्विलम्बमेव सज्जीभृय तत्रागत्यापि चिन्तितमनोरथं फलेग्रहीकुर्महे, एतद्विषये दृढमेवावधार्यमार्य ! चेतसेति भद्रम् ॥ इअ लेहलिहिलं वाइऊण परमपीईए पुलइअसव्वंगो अरुणदेवो 'थक्के थक्कावडिअंति मन्नतो मोरुव्व नवजलहरस्स तस्स विज्जाहरसेहरस्स आगमणमग्गं पलोअंतो तत्थेव चिठेइ, कारवेइ अनिअआडंबरपयडणत्यं पासठिअखेअरपासाओ अइप्पवर सत्तभूमं मणिमयधवलहरं, विवाहमहत्थं च महत्तरं समग्गसामग्गिसंगयं मणिमंडपचरं, दुइअदिणमि दिणयरुग्गमसमयमि वइरवेगविजाहरिंदो | पच्चवखो सुरिंदोच्च अणेगविमाणाइविभृइविभूसिओ विज्जाहरविज्जाहरीसहस्सपरिअरिओ कनं गहिऊण समागओ, विहिओ अ अइहरिसनिब्मरेण तेण वहूवराणं अहिणवपिम्मरसनिम्भराणं महतो विवाहवित्थरो, दिन्नं च हत्थमोअणपव्वणि कुमारस सव्वप्पयारसारसमिद्धिसज्जं नियरज्जं, तो पवेसिओ परमविभूईए रहनेउरनयरंमि सो कुमारो, विहिओ अ सव्वेहिवि विज्जाहरेहिं कुमारवद्धावणाइवित्थरो अपुच्चतरो, तत्तो उत्तारिअरजचिंताभरो वइरवेगविजाहरेसरो गहिअनिव्वहिअचारित्तो कमेण मुत्तिं पत्तो । इओ कुमरेण रोहिणिपन्नत्तिपमुहाओ विज्जाओ सव्वाओऽवि साहिआओ पुव्वाराहिआओ इव सिद्धाओ अपुच्वपुण्णसंजोयेण अचिरेण चेव, तओ अप्पणो पुचि कूवक्खेवाइअणत्थगरं नडुम्मत्तविजाहरं पइ सिद्धसहस्स विज्जावलिओ निअचउरंगचमृचक्कं चकिचक्कं व अप्पडिहयप्पसरं गहिऊण सो चलिओ । यतः" उपकारोऽपकारश्च, यस्य व्रजति विस्मृतिम् । पाषाणमुहृदस्तस्य, जीवतीत्यभिधा मुधा ॥१॥ पियं वा विप्रियं Jain Education Inten For Private & Personal use only Meanw.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy