________________
आ० प्र०
चारित्राचा. ॥ ६३ ॥
Jain Education Internatio
KKARAN
वापि, सविशेषं परार्पितम् । प्रत्यर्धयन्ति ये नैव तेभ्यः साप्युर्वरा वरा ॥ २ ॥” तं च थरहराविअवरामंडलं घडहडाविअ - पद्ययभूमितलं खडहडाविअ सिहरिसिहरं कडकडाविअसमग्ग मग्गमहीरुहनिअरं घुमघुमाविअसयलदिसिमंडलं गुमगुमाविअसयलनहयलं झलझलाविअसागरं कमकमाविअकायरं दमदमाविअमहासुहडजणं अंतो धमधमाविअदुट्टविज्जाहरगणं सलसलाविअसेसफणीसरं टलटलांविअआइवराहवरं उच्छलंत धूलिपडलेण इंपि अमत्तंडमंडल सोसिअ असेसजलासयजलं, पच्चक्खं उपायचक्कं व आगच्छंतं पिच्छिऊण सहसा संजायहि अयसको समुह होउमसको नडुम्मत्तविज्जाहरो तकरोव तकालं चैव पलाइऊण उत्तरसेढीपहुणो सङ्घपयारेहिं पवलतरस्स वाउवेगविज्जाहरेसरस्स सरणं पविट्टो । ताहे अरुणदेवेण सावलेवेण वाउवेगख परिंदो दूअण एवं भणिओ-भो विज्जाहराहिव ! न हवसि तुमंप इआणि, एयस्स दुण्णयकारयस्स जलंतगडरीए इव अतणो ठामि पवे पयच्छतो, जओ मुके पज्जलंते नीलमवि पज्जलेइ ॥ तदुक्तम् - " सर्वथा नष्टनैकट्यं, विपदे वृत्तशालिनाम् । वारिहारिघटी पार्श्वे, ताड्यते पश्य झल्लरी ॥ १ ॥” ता निविलंब निकासेहि नियठाणाओ एव एअं कीडयख व कुक्कुरं जइ अत्तणो कल्लाणमिच्छसि इच्चाइ दूअमुहेण सुणिता वाउवेगेण निस्समागमहाभिमाणसावेगेग तद्दृअमुहेण चैत्र पच्चुत्तरं कुमरस्स कहाविअं, जहा - भो कुमार ! कायरा चैत्र एवं वायार्डवरेण बीहाविज्जंति, न पुण अम्हारिसा तिजइकवीरपुरिसा, को वा तुमं भूचरकुमरमित्तो हरिणोव हरिणाहिवस्स विज्जाहराहिवस्स मम पुरओ ? ता कई सरणागयं एवं न रक्खेभि सरणागयपालणं हि परमो धम्मो सन्वेसिं, त्रितेसओ पुग खत्तिअसावयं साणं अम्हारिसाण, भणियं च - " आपन्नस्यार्तिहरणं, शरणागतरक्षणम् । त्यागः पुण्यानुरागश्च, राज्यलक्ष्मीलताम्बुदाः ॥ १ ॥ " ता एअस्स अगत्थं चितंनो तुमं चैव तं पाविहिसि, इच्चाइ दूअभणिअसगवतवयण सवणओ समुद्धसिरकोवेण अरुणदेवेण दुहावि महाबलेण महाबलेणेव सबओऽवि परि
For Private & Personal Use Only
9.99%
देशावकाश अरुणदेव
वृत्तं ॥
॥ ६३ ॥
ainelibrary.org