SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ वेढिरं वाउवेगविजाहरिंदनगरं, पबलतरमहाविजाइदुहनेग तेणवि चउरंग वमूसंजुएग लहुं चैव सजोभूरण पारद महाजुद्धं, जाओ अ तेर्सि दुण्हंपि देवदाणवाणं व अइऊभडाण महासुहडाणं अनलजलजलहर अनिलनागपासगरुडतामसतरणिसंमोहणजागरणखुरप्पसरसत्तिचंदहासप्पमुहनाणाविहविज्जासत्यजणचमकारवित्थारणो सत्त दिणाणि जाव महादावद अगेगपाणिगगसंहारणो अइदारुणो महारगो, अट्टमंमि दिगमि महाकोवतिवतरावेगो वाउगो सयं चेव जुझंतो महादप्पो सप्पोब सबओवि रिवुनिवहं वित्तासयंतो पबलगारुलिअरूबेण अरुणदेवेण पुव्वपुण्णपबलत्तणेग तक्ख गेण चेव वसंकओ, विद्धंसि च तन्नयर 6 जुन्नसुन्नघरं व निरंकुसकरिदेण, अइभीअचित्तो नडुम्मत्तोऽवि इओ तओ सिआलव्य पलायंतो जीवनिग्गहेण निग्गहिओ, इत्य कव्वं-विरूवं परूवेइ चिंतेइ कुज्जा, महताण इटुं च जो चित्तुमिच्छे । महंतेहिं सद्धिं च वेरं करिजा, लहिज्जा लहुं एस नणं अणत्थं ॥१॥ तो पच्चक्खलक्खिअअणप्पकुमारमाहप्पेहिं ववगयदप्पेहिं सव्वेहिवि विजाहरेहिं मिलिऊण दाहिणुत्तरKa सेढिदुगनायगत्तणमि चकवट्टिव रज्जाभिसेअप्पमुहमहूसवपुन्धि अरुणदेवो ठाविओ, विज्जाहरचकवट्टित्ति उग्घोसिओ अ। इत्थ गाहा कव्वं च-"सेवासज्जा विजाहरसहसा तं सयावि सयराई । तिअसा इव तिअसिंदं वंदंति पसायमिच्छता ॥१॥ 2 मणुस्समित्तस्सवि तस्स एरिसा, जमासि विजाहरचक्किसंपया। तं पुत्वपुण्णस्स फलं सुचिण्णय, पुणं जिआणं किल कुत्ति| आवर्ण ॥२॥” तओ तत्थ समत्थविज्जाहरेहिं निभनिअविहवाणुरूववद्धावणविविहपसत्यवत्थुनिवहपाहडप्पयाणप्पमुहमहसव विहाणावहि कइवयदिवसाणि जहामुहं ठाऊण सेढिदुगेऽवि वइरवेगखयरिंदसिन्नं दंडनायगपयंमि ठाविऊण अणेगविमाणसय2 सहस्ससयसहस्सगुणीकयमूरिअमंडलो पञ्चक्खो आखंडलो इव सो अणेगखयरकोडिपरिकलिओ नियनयर पद परमविभूइए चलिओ,जओ विभूई सा विभई जा सयणवग्गेहिं समग्गेहिवि सहरिमुल्लामं पलोइज्जइ भुज्जइ अ,इत्थ सिलोगा-सयणा जं न | For Private & Personal Use Only Jain Education
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy