SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ आ० प्र० ॥६२॥ सर्वत्रापि भारवता निजस्थितिस्थानादिकं वदन्ती कुशल किंवदन्ती विस्तारणीया पातस्त्यप्रभेव स्वाभ्युदयशंसिनी सर्वेषां प्रमोदातिशयमकाशिनी । कार्य च-सङ्गीणाभ्युदयानामपि नित्यनिरपत्यमानितयाऽस्माकं साकम्पहृदयानामद्भुतशुभदैवयोगादजनि जगज्जनानन्दजननी कमनीयसाङ्गिसङ्गसल्लक्षणकल्पद्रुनन्दनवनी विश्वत्रयस्त्रैणस्पृहणीयाऽप्रतिरूपरूपशोभासौभाग्यादिसर्वाङ्गीण गुणगुणमणिरोहणखनी प्रत्यक्षा लक्ष्मीरिख शान्तिमती नाम नन्दनी, सा च त्रैलोक्यातिशयालुलवणिमविमलजलसमुल्लासिनी सुपस्रोतस्विनीव क्रमात् प्रवर्द्धमाना लीलयाऽप्याकलितसकलकलाकलापा प्रकृत्यापि वसन्तसमयकुसुमितरसालसालमजुमञ्जरीरसास्वादसोन्मादबालकोकिलेव मधुरतरालापा प्रपेदाना प्रोन्मादितत्रिभुवनयुवजनं नव्ययौवनं, तस्याश्चानुरूपवरचिन्ताचान्तस्वान्ततया मया सम्यग् आराधिता प्रज्ञप्ती विद्याधिदेवता पर्यनुयुयुजे-स्वामिनि ! को | नामास्या अनुरूपरूपलावण्यादिप्रगुणगौरवपवरो वरो भविता ? कश्च मम निष्पुत्रस्यैतस्याः साम्राज्यसम्पदः सम्प्रदानतां । प्रतिमत्स्यते इति ?, साऽपि स्पष्टं निष्टङ्य प्रत्यभाषिष्ट-यदुत सम्पत्यत्र सर्वातिशायिसर्वगुणसम्पदा प्रभवः श्रीमणिमन्दिर पुरेश्वरमणिशेखरनामनरेश्वरतनूद्भवः तेजसा तेजःपतिरिख पाथसां पाथःपतिरिख, स एव च त्रिभुवनाद्भुतभाग्यधामारुणदेवनामा समग्रगुणैरनन्यसामान्यायास्तव कन्याया राज्यकमलायाश्चानुरूपवरत्वेनौचितीमश्चति, को वा पार्वणशर्वरीसार्वभौम्यं व्यतिरिच्य द्विधापि कुवलयोल्लासननिष्णाया ज्योत्स्नाया ज्योत्स्न्याश्च पतीभवितुमर्हति । स च सम्पति स्वै-दिशा वकाश रविहारी श्रीदेवताविरचिते श्रीशान्तिचैत्ये समायातोऽस्ति, तेन च क्वापि यान्ती सुस्थानलोभान्मणिमन्दिरपुरोपवने दोला- अरुणदेवक्रीडया परिक्रीडमानेयं कन्या अनयापि च सोऽभिनवानुरागप्रोल्लसत्पुलकमालुलोके, तदैव च तत्रातर्कितः कृतान्त इव कुतो वृत्तं ॥ ॥६२॥ S: प्यागतः प्रागप्येतत्कन्याभिलाषी नाट्योन्मत्तभ्राता विद्योन्मत्तनामा विद्याधरः, तं च दुरादागच्छन्तमेवारुणदेवाहयकुमार IMArwww.ininelibrary.org For Private & Personal Use Only Jain Education Inte Ganal
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy