________________
सरपरस
एव तीए दंसणेण विअिहरिसिअहिअओ एसा किमत्थमित्यागया ? किं वा करेइ में ? किमवि सुमरेई नवित्ति पलोअणत्थं पासटिविज्जाहरविज्जासत्तीए तेहिं दोहिंपि समं झडत्ति तिअसव अदिस्सो हूओ, इओ अ भगवओ पूआमिसेण जिणहरे faणा विहिपसाए जिणपूअणेऽवि तं कुमारं तत्थ कत्थवि अनिरूवयंतीय वित्तचकवाईएव दुहाउराए साहिअं- हा किं नदीस इत्थ विस्ससारो सो कुमारो ?, किं पन्नत्ती एवि पन्नत्तमन्नहा हविस्सर ?, अहवा कहिं मह अपुण्णाए पुण्णाई तारिलाई जेहिं अहं महुअर मंदारदामवरं तंपि वरं कहमवि पावेमि ?, न हि कारेल्लिआए कप्पदुमसंगमो संभवइत्ति निस्ससंती मुच्छिव सा बिलुआ भूपीठे, तओ उवलद्धपरिक्खो सो दक्खो अहह मह निमित्तमेसा एआरिसावत्या जायत्ति झत्ति जाओ पच्चक्खो पच्चक्खोव कप्परुक्खो, तत्तो तं मुत्तिमतं निअपुन्नं व निहालिऊण विम्हयहरिसप डिपुनाए लज्जाविव्यमप्प. मुहविविहविआरसहस्स परिकिन्नाए विज्जाहरिंदकन्नाए दिट्टिविन्भभेण संकेइआए पडिहारीए आसन्नमागंतूण एवं विन्नतो रायपुत्तो - हे कुमार ! तिहुअणजणाधार ! जाव रहनेउरनयराओ वइरवेग विज्जाहरिंदो आगच्छ ताव पसायं काऊण इत्थेव चित्ति भणिऊण कन्नापिणी पच्चक्खदेहं निब्भरनेहं व एगं लेहं च समप्पिऊण कन्नाए समप्पिअं च वरमालं कंठे ठेविऊण गया सा कुमारीसहिआ निअनयरं । तओ विम्यप्पमोअनिव्भरेण कुमारेण विज्जाहरिंदलेहो पसत्यपुत्थिय इव झत्ति उग्घाडिऊण वाइओ, तद्यथा - स्वस्ति प्रशस्त समस्त वस्तु विस्तारसागराद् रथनूपुरनगरात् निजवाज्यसाम्राज्यसमृद्धिसमुत्कर्षसामर्पतास्पदीकृतामरेन्द्रः श्रीविद्याधरेन्द्र त्रिजगद्विशयालुप्रसिद्ध रूपपराक्रमादिसर्वाङ्गीणगुणनिस्तुलफलकल्पमहीरुह मणिमन्दिरपुराधीश्वर श्रीमणिशेखरनामन रैन्द्रशेखरतनूरुहं सस्नेहं समालिङ्ग्य सबहुमानमामन्त्रयते, यथा श्रीदेवगुरुगोत्रपवित्रमन्त्रसंस्मृतिवशीकृता कृतार्थीकरोत्यतुल्यसाकल्या कल्याणरमासमालिङ्गनेन माममा सकलपरिकरेण शुभवताऽपि भवता
TEAT
Jain Education International
For Private & Personal Use Only
WIKAKAKASIKKIRKMANA
www.jaintelibrary.org