________________
M
इह हि भव्यमाणिमदत्तचिचाभिमते श्रीमजिनमते रहस्यभूतावतारः सम्यगाचारः, स च ज्ञानदर्शनादिभेदात् पञ्चप्रकारः, आ०प्र०
यदुक्तम्-" नाणमि दंसणमि अ चरणमि तवंमि तह य विरिअंमि । आयरण आयारो इअ एसो पंचहा भणिओ॥१॥" E यद्यपि ज्ञानं मतिश्रुतावधिमनःपर्यवकेवलज्ञानभेदात् पञ्चविधं, तथाप्यत्र श्रुतज्ञान ग्राह्य, वक्ष्यमाणकालविनयाद्यष्टविधज्ञा
नाचारस्य तत्रैव सम्भवात् , श्रुतज्ञानेनैव च शेषज्ञानानि प्रकाश्यन्ते तत्माप्तिपूर्वकमेव च पायो लभ्यन्ते, श्रुतज्ञानस्य च केवPaलज्ञानादपि अतिशायिता दृश्यते, यदुक्तं श्रीपिण्डनियुक्तो-“ओहो ओवउत्तो सुअनाणी जइ हु गिण्हइ असुद्धं । तं
केवलीवि भुंजइ अपमाण सुरं भवे इहरा ॥१॥" तथा विशेषावश्यकेऽपि-"सुअनाणं महिड्डीअं, केवलं तयणंतरं । 1951 अप्पणो सेसगाणं च, जम्हा तं पविभावगं ॥२॥" तेन श्रुतज्ञानं प्रधानीकृत्यागमेऽपि ज्ञानाचारव्यपदेशः, ततो ज्ञाने-श्रुतPd ज्ञाने-द्वादशाङ्गयादिरूपे, दर्शने-सम्यग्दर्शने न तु चक्षुरादौ अत्र तदनधिकारात् , चारित्रे-सर्वविरतिरूपे, श्राद्धं त्वाश्रित्य देश
विरतिरूपे, तपसि-उपवासादौ, वीर्य-धर्मकृत्यमाश्रित्योद्यमनरूपे, सम्यगाचरणं आचारः, एवं ज्ञानाचारदर्शनाचारचारित्राचारतपआचारवीर्याचाररूपाः पञ्चाचाराः स्युः, ते च क्रमादष्टाष्टाष्टद्वादशदिशद्विधा ज्ञेयाः, यदुक्तं निशीथभाष्ये" नाणे दंसण चरणे तवे अ विरिए अभावमायारो । अट्ठ दुवालस विरिअमहाणी उजा तेसिं ॥१॥" अत्र चूर्णिणः " नाणायारो अट्ठविहो जाव वीरिआयारो छत्तीसविहो, ते अ छत्तीस मेआ एए चेव नाणाइआ मेलिआ भवंति, अहाणीअसीदनं जं तेर्सि-नाणायारादीणं स एव वीरिआयारो भवइ "ज्ञानं च भवद्येऽपि हितावई, प्रायः तस्मादेव इष्टकार्यसिद्धः, अन्यया तद्वैपरीत्यापत्तेः, अनुभवसिद्धं चेदं सर्वेषां, यदि हि भोजनगमनाच्छादनशयनासनवचनातीतादिकयनस्नानपा-2 नगानविज्ञानदानावस्थानप्रीतिवरस्वाजन्यपैशुन्यसेवायुदौषधमंत्रसाधनदेवताराधनन्यासमोचनादि विश्वासकरणराज्यव्यापारग्र
For Private Personal use onay
Sain Education in
A
nebrary.org