________________
भोअणपसत्यवस्थाइसकारसंमाण पुत्वं जयणीमुविणापुरुवं अरणदेवात्ति पुत्तम्स नाम ठवेइ । अह महदयधम्मोव पंचहिं भावणाहिं पंचहि खीरधाई मज्जणधाईमंडणधाईकीलणधाईउछगधाई हिं अहनि परिपालिजमाणो सो कुमारो चक्किकुमारोब कमेण पबढ़माणो जाओ। सत्तवारिसप्पमाणो । इत्तो गाहाओ
बिज्जा सुहेण न हवइ जणप्पवायं इमं व विहरे । लीलाइ गहइ विज्जासत्थमगत्थिव्व सो सिंधुं ॥१॥ सवो कलाकलाबो, केइकलाबोव्व अणुवमो तस्स । रयणीइ पईवा इव, अणे मुगुणा महग्यंति ॥२॥ मणपयणजम्मभवणं विझवणं जुव्वणं अहिणवं तो । सो पुंनागो पत्तो चितं न उ जाउ उम्भत्तो ॥ ३ ॥ रूवं अप्पडिस्वं सोहगं तिअसविहिअदोहग्गं ।
अइविउलं तस्स बलं तेऊ तेऊवइगयं व ॥ ४॥ पुध्वमुपव्वभवाओ उवागया पुव्वपिम्मओ तम्मि । रुवाइगुणा नूणं तहाविहा5 2 अन्नहा कह ते ? ॥५॥ अनया मित्ताईहिं समं सो कुमारो अभिरामं आराम संपत्तो बहुविहमहल्लकोउहल्लरसपसत्तो
जाव इक्कल्लो चेव किंचिदूरं गच्छेइ पिच्छेइ ताव चकिअमयसावनयणि पव्वसव्वरीसम्बभोमगवसव्वस्सावहारिहारिवगि तिअसतरुणीजणदिककारणअहिणवचारतारण पुण्णलावण्णवण्णणिज्जलडहतणुच्छायं तरुणजणाण अहिणवुप्पायं जुबई. जणमणलोआए कणगमणिमयदोलाए अंदोलयमाणिं तिलगचउद्दसाहरणेहिं सव्वओ संसोहमाणि देवकन्नगं व एगं कन्नगं । तीएवि रूवविणिजिअमारंमि तंमि वुमारंमि सिग्छ अग्वजलिय पढमदसण पाहुडन नि अहिअयरहस्समिव अहिणवाणुरायसव्वस्समिव पढमपिम्मपयरणपडनिविटकडक्रुलक्ख उवखेवो पी.सावखेवोच्च को। तओ सो रणरणकिअहिअओ नवजलहस्वागहयक यंबोवमाए सग समुरससिअव्व आगरिसण विजाए आगरिसिअवतीए वसीक्यव गाढाणुरागेण पिल्लिअव्वजाव धावमाणो आसन्नं आगओ ताव विजुजोअरसेव संसारिअसंजोअरस तक्रुणभंगुरत्तरदसण थमिव सा अंजणांसद्धजाइ
पस्यपस
For Private & Personal Use Only
Jain Education Interial
ETiw.jainelibrary.org