________________
यसस
Me म्लेच्छमुक्तमार्गणेन विद्धा प्राग्भवकृतसकृज्जिनवन्दनसाध्वीशुश्रूषारूपसुकृतवशप्रान्तसमयसाधुदत्तनमस्कारमहामन्त्रश्रद्धानेन शुभ
ध्यानेन मृत्वा सिंहलेशनरेशस्य सप्तानां पुत्राणामुपरि परमप्रेमपात्रपुत्रीत्वेनोदपादि । सा च क्रमात्याप्तयौवना भृगुपुरागतक्षिR तिपसभप्राप्तमहेभ्यक्षुतसमयसमुच्चारितनमस्काराद्यपदश्रवणसजातजातिस्मरणा पितरौ कथमप्यापृच्छ्य सप्तशत्या महापोतेKe भरुकच्छपुरमेत्य तच्चैत्योद्धारादिपुण्यमगण्यमेव निर्ममे, तदादि पुनरेतत्तीर्थ श्रीशकुनिकाविहार इति ख्यातिमायाति स्म ।
क्रमेण चात्रैव तीर्थे परमाईतश्रीकुमारपालभूपालमन्त्रीश्वरोदयनतनयश्रीशत्रुञ्जयतीर्थोद्धारश्रीरैवतगिरिमुगमपद्यानिर्मापणाद्यनेकप्रौढपुण्यप्रकटमविमुकुटश्रीवाग्भटस्यानुजवरेणाम्बडमत्रीश्वरेण पितुः पुण्यनिमित्तमुद्धारः कारयिष्यते मिथ्यादृष्टिदुष्ट| देवीकृतोपद्रव विद्रावकश्रीहेममूरिसान्निध्येन, अत्र च लौकिकान्यप्यनेकानि तीर्थानि सन्तीति कोकाशमुखाकर्णिततीर्थमहि
मानौ पट्टदेवीराजानौ कोकाशश्च तच्चैत्ये श्रीमुव्रतप्रभुं प्राणसिषुः, ततस्त्रयोऽपि ते पुनः प्राग्वदेव वैनतेयमधिरुह्याग्रतो दक्षिRAणस्यां दिशि कस्यचिन्महानगरस्योपरि यावत्माप्तास्तावत्तथैव पार्थिव प्रश्नयामास पट्टराज्ञी-स्वामिन् ! किमेतन्नगरं ? केयं
च कल्लोलिनीति, प्राग्वदेव भूजानौ मौनमुपेयुषि कोकास एवेत्थं कथयामास-देवेदं लौकिकोक्तिप्रसिद्धं निस्सीमकमलाविलाससमिद्धं महाराष्ट्रनाम महाराष्ट्रविभूषाकरं पुरा पद्मासननिवेशितं पद्मपुरं नाम पुरं, विजयमानश्रीचन्द्रप्रभस्वामिवचसा सौधर्मेन्द्रपार्श्वगृहीतचन्द्रकान्तरत्नमयश्रीचन्द्रमभस्वामिप्रतिमापुर मारब्धमहायागसिद्धया प्रीतचित्तवृत्तिना प्रजापतिनाऽत्र पुरे श्रीचन्द्रमभविहारः कारयामाहे । क्रमेण चात्रैव पितृवचनाराधनार्थ वनवासिनि रामे रावणभगिनी सूर्पणखा द्वादशवर्षावधिवंशजालीमध्याधोमुखधूमपानकारिस्वपुत्रचन्द्रहासखड्गविद्यासिद्धिसम्भावनया प्राप्ता प्राक्तत्रागतलक्ष्मणहस्तचटिततत्समयोपस्थितचन्द्रहासच्छिन्नवंशजालीमध्यत्रुटितस्वपुत्रमस्तकदर्शनादतिक्रद्धाऽनुपदिकैव पृष्ठागता रामं दृष्ट्वा व्यामोहं प्रपन्ना प्रार्थ
For Private & Personal use only
Jain Education Salona
Alwow.jainelibrary.org