SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आ० प्र० दर्शनाचार ॥ ३५ ॥ Jain Education Inter याचक्रे, रामेण निषिद्धा च लक्ष्मणमुपेता, तेनापि भ्रातृजायेति प्रतिषिद्धा क्रोधाध्मातर्ता दर्शयन्ती छिन्ननासिकी चक्रे, तदा चैतनासिक्यपुरं जातं, रामेण च रावणं निहत्य सीतां प्रत्यानीय पञ्चाद्वलमानेनात्र श्रीचन्द्रमभस्वामिविहारोद्धारः कारितः । क्रमाच्च पाण्डुराजपट्टराश्या कुन्त्या श्रीजिनधर्माराधनैकाग्रमहिना श्रीयुधिष्ठिरे पुत्रे जाते सत्येतचैत्यमुदघे, तदा कुन्तीविहार इति चैतत्पथे, एवमत्रानेकेऽप्युद्धाराः । एषा च निःशेषाश्रितजनताकृतप्रमोदा गोदावरी नाम निम्नगा, पुनरेवमग्रतो गमने जलधौ कलधौतमयसकलपुरालोकने तथैव राज्ञ्या प्रश्ने राज्ञा च जोषंपोषे कोकास एवोवाच -देवेयं दिव्यऋद्धिविलासेना काया अपि कृतातंका लङ्कानाम्नी नगरी गरीयस्तरकूटत्रिकूटदुर्गमहासागरप रिखादिविशेषैर्निःशेषाणामपि विद्वेषिणां पराजयकरी, अस्यां च प्रकृत्याऽप्यमन्दमदोत्कर्षेण साक्षादैरावणो रावणो नाम प्रतिवासुदेवः सिद्धविद्या सहस्रः शतसहस्रविद्याधरेन्द्रनरेन्द्रनिर्मितसेवः पुरा राज्यं प्रतिपालयति, तेन चातिप्रसर्प दपध्मातेनेन्द्रार्कचन्द्रादिदेवाभिधानधारकत तद्विधावर विविधसेवाविधिविधापनादिना पुरन्दरादप्यधिकंमन्येन त्रिजगत्यपि अमतिरूपभूपतीयितं । श्रूयते च तथा लोके तस्य ऋद्धिस्वरूपं, यथारावणेन देवेन्द्रेणापि दुर्ब्रहा नव ग्रहाः स्वखट्वापादे बद्धाः, त्रिभुवनजनस्यापि प्रदत्तात्यन्तिकातङ्ककृत्यो मृत्युरपि बद्ध्वाऽन्तः - पातालं क्षिप्तः, तस्य च वायुर्देवो गृहाङ्गणप्रमार्जकः, चत्वारोऽपि जीमूता गन्धाम्बुवर्षुकाः वनस्पतयः पुष्पप्रकरकारकाः यमः स्वमहिषेण जलवाहकः सप्तापि समुद्रा मज्जनकारकाः सप्तापि मातर आरात्रिकोत्तारिकाः विश्वकर्मा शृङ्गारकारकः शेषनागेन्द्रः छत्रधारकः गङ्गायमुने चामरहारिके षट् ऋतवः पुष्पपूरकाः सरस्वती वीणावादिनी रम्भातिलोत्तमादयो नृत्यकारिकाः तुम्बुरुर्गायनः नारदस्तालवादकः आदित्यो रसवतीकारकः चन्द्रः प्रतिकलममृत स्रावकः मङ्गलो महिषीदोहकः बुध आदर्शदर्शकः बृहस्पतिर्घटीयवादकः शुक्रो मन्त्रीश्वरः शनैश्वरः पृष्ठरक्षकः त्रयस्त्रिंशत्कोटयोऽपि देवार सेवाकृतः अष्टाशा तिसहस्रा ऋषयः प्रपापालकाः For Private & Personal Use Only (निःशकि० कोकाशच० ॥ ३५ ॥ Jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy