________________
Jain Education Inter
नारायणो दीपिकाधारी आस्थाने इन्द्रो मालाकारः ब्रह्मा पुरोहितः भृङ्गिरीटिराचमनदाता जीमूतऋषिरपत्य खेलयिता कामदेaise बन्धकः वैश्वानरश्रीवरपक्षालकः कार्त्तिकेयस्तलारक्षः विनायकश्विरमेहिचारकः चामुंडा चाउरिसञ्चारिका गौरी शणकर्त्तनकारिका लक्ष्मीः वस्तुरक्षाकर्त्री नारदो हेरिकः धनदो भाण्डागारिक इत्यादि । ईदृक्समृद्धिसमृद्धोऽपि परस्त्रीगृद्धिवशोत्पन्नदुर्बुद्धिः सीतापहृति महापातकविफलीभूत सर्वाङ्गीणवलः सम्यन्यायमार्गाभिरामेग रामेण लक्ष्मणमात्रसहायेन लीलयैव सकलपरिकरेण साकं साकँपं प्रहृत्य परलोकं प्राप्यते स्म इत्यादि, अस्यां च लङ्कापुरि खेचरेन्द्रकारितास्तीर्थभूताः प्रभूताः प्रदत्तभव्यजनमनः प्रसादाः श्रीजैनप्रासादाः सन्तीति, ततस्तत्रापि त्रयोऽपि देवान् ववन्दिरे । पुनञ्च तथैव पुरतः प्रतस्थिरे क्रमादवलिरै च। एवमन्येद्युः प्रतीच्यां दिशि गरुत्मति गते तथैव च रथकारवरो व्याहरति स्म विस्मयावहं श्रवणमात्रतोऽपि सकलकल्मषापहं श्री - शत्रुञ्जयश्रीरैवतमहातीर्थमाहात्म्यप्रबन्धं सविस्तरनिबन्धं, ततस्तत्रापि तैर्देवा वावन्द्यन्ते स्म विस्मयप्रमुदितचित्तैः एवमुदीच्यां दिशि कैलाशा पराभिधाननानाश्चर्यनिधानविशिष्टस्फाटिक शिलामययोजनाष्टको च्छ्रय श्रीभरतच क्रिकारितसिंहनिषद्यारूप निष्पतिरूप| स्वस्ववर्णप्रमाणाद्युपेतस्फुरत्न रत्नमयश्री ऋषभादिचतुर्विंशतिजिनम तिमासमेत सौ वर्ण दिव्यमासादभूषितो तुङ्गभृङ्ग श्री मदष्टापदनगेन्द्रतीर्थप्रबन्धं श्रीमदजितादितीर्थक्रुद्विंश तिनिर्वाणस्थानविनिर्मित दिव्य स्वरूपरत्नम यमहा स्तूपसमलङ्कृतसम्मेत शैलतीर्थ प्रबन्धं पुरस्वाच्च शाश्वतसिद्धायतनाद्यने काश्चर्याद्वैतादद्य वैताद्यगिरीन्द्रनिरीक्षगे श्री ऋषभदेव से वासन्तु श्री धरणेन्द्राष्टचत्वारिंशत्सहस्रविद्यामदानदक्षिणोत्तरश्रेणिद्वयपञ्चाशत्पष्टिमहानगरस्थापन राज्यादिनमिविनमिप्रबन्धं च सुधीः स एवाभ्यधात् । दिनान्तरे च प्राच्यां दिशि श्रीयुगादिदेवा दितीर्थकर पश्चकजन्मादिनिस्तुल्य कल्याणकम हमाप्तम हिम समृद्धविश्वमसिद्ध श्रीमदयोध्यादितीर्थकृज्जन्मादि भूमिव्यावर्णनायां तथैव तेन विधीयमानायां शान्त्यादिजिनत्रय सनत्कुमारादिच क्रिपञ्चकचरमशरीरि
For Private & Personal Use Only
v.jainelibrary.org