________________
आ०प्र०
रिव वसुधावलयविलोकनार्थ मरुत्पथपथेन प्रतिष्ठते स्म विदितगगनगमननिबन्धनकीलिकाविन्यासेन कोकासेन साकं, क्रमादर्शनाचारदनेककौतुकानि स्वचक्षुर्विषयं नयनानाकानननदीनगरग्रामसीमादि युगपदिवोल्लयन् लध्वेव यावदतुच्छभृगुकच्छपुरोपरि ॥३४॥ धरित्रीपतिर्गच्छति स्म तावत्पृच्छति स्म सविस्मयं पट्टदेवी नृदेवम्-देव ! देवपुरस्यापि प्रवरसमृदया जित्वरं किंनामेदं नगरम् ?
आपात किं नाम्नी चेयं स्रोतस्विनी त्रिदशस्रोतस्विनीव निर्मलनीरपूरविभ्राजिनीति, ततः पृथ्वीपतिः तन्नामादि सम्यकस्वरूपमजानन्
SH
RI यावन्न प्रतिवदति वदति स्म तावत्तन्नामादि विदितपूर्वी विज्ञानधुर्वीधुरन्धरः कोकासरथकृतर:-स्वामिन् । श्रीमुनिसुव्रतस्वामिविंशतितमतीर्थकृत्पदपद्मपाविताभ्यन्तरं भृगुकच्छनामतनगरं, इयं पुनः पौराणां सर्वाङ्गीणशर्मदा निर्वीडपरिक्रीडमानमानव्यतीतप्रीतसितच्छदचक्रवाकाबनेकरंगद्विहंगममिथुननानाविधक्रीडाकौतुकर्नभःसंचारिणां खेचरकिन्नरादिमिथुनानामपि नर्मदा नर्मदा नाम नदी, अस्मिश्च पुरे पुरा सुरासुरसेव्यः समुत्पन्नदिव्यकेवल: श्रीमुनिसुव्रतस्वामी दक्षिणाशा-66 मुखमण्डनात् प्रतिष्ठानपुरपत्तनादेकस्यामेव यामिन्यां षष्टियोजनीमतिक्रम्यागतो यागे जुहुपितं सर्वाङ्गसल्लक्षणभूषित हयवरं पूर्वभवस्व मित्रं पूर्वभवकथनादिना जनितजातिस्मृति प्रतिबोध्य कृतसर्वसच्चित्तपरित्यागं स्थिरीकृतदृढधर्मानुरागं सौधकल्पे कल्पेश्वरसमानद्धित्रिदशश्रियं प्रापयामास । तेन च सुरवरेण कृतज्ञप्रवरेण तदैव तत्र समेत्य प्रधाने स्वामिसमवसरणस्थाने नूनं रत्नमयं महीयस्तरं विहारवरं निर्माय तदन्तः कृतत्रिजगज्जनमनोऽभिमतपूर्ति वत्स्वामिश्रीमुनिसुव्रतनाथमूर्तिः तत्पुरस्तुणतुरङ्गमरूपा पाग्भवनिजमूर्तिश्च स्थापयाश्चक्रे, तत्प्रभृत्यश्वावबोधतीर्थता तस्य प्रसिद्धिमध्यासामास, सोऽपि देव निःशकि० आसन्नसिद्धिकतया निणिक्तभक्तिभाविततया निरन्तरं निर्मितश्रीमुनिसुव्रतस्वामिपदपद्मसेवः सार्वत्रिकयात्रिकलोक-कोकाशच. सकलाभिलषितपूरणेन चिरकालं तत्तीर्थ प्रभावयामास, कालान्तरै च तत्रैवैका वटशबलिका प्राम्भववैराविर्भूतव्यापादनेच्छ- JEE||३४॥
SSSSSSSSSSST
ANi
For Privale & Personal use only
Jain Education Internal
library