SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ | पृष्ठानुगा एव कोकाशगृह, प्रेक्षाश्चक्रिरे च कोकाशं तत्कणगणग्राहिणं, ततश्च लब्धश्चौर इति प्रमुदितैस्तैर्बहुदिनचिन्तितमद्य राज्ञो दर्शनं कलाकौशलप्रकटनेन बहुमानश्च मे भविष्यतीतिसजातप्रत्याशः कोकाशः काकजङ्घनृपसमीपं नीयते रम, नृपमष्ठेन पृष्ठश्च स्पष्टमभाषिष्ट सम्यगेव सकलमपि शालिकणाहरणान्तं स्वत्तान्तं, यतः-" सत्यं मित्रैः प्रियं खीभिरलीकमधुरं द्विषा। अनुकूलं च सत्य च, वक्तव्यं स्वामिना सह ॥१॥” ततः सम्यक्स्वरूपकथनात्तादृक्काष्ठकपोत निर्माणकलातिशयदर्शनाच्च तुष्टस्वान्तः क्ष्माकान्तस्तं पुनः प्रश्रयात् प्रश्नयामास-निस्तुलकलाविलास ! भोः कोकास ! किं किं चमत्कारातिशयस्थानं विज्ञान वेत्सीति ?, तेनापि प्रत्यूचे-देव ! देवपादप्रसादतस्तिरस्कृतापरशिल्पिगर्व सर्व रथकृविज्ञानं वे मि, घटयामि स्वामिन् ! कामितगतिचारिणं मनोहारिणं काष्ठमयं मयूरं गरुत्मन्तं कीरकलहंसादिकमन्यमपि वा तादृशं पक्षिण यं रथवरमिवाधिरुव भूमाविव व्योमानणेऽपि कीलिकादिप्रयोगेण यथेप्सितं गम्यते आगम्यते च, प्रासादगृहादि वा यथाभीप्सितं सर्वमपि विश्वकर्मेव करोमि। तदाकर्ण्यमाकर्ण्य कौतूहलप्रियःक्ष्माप्रियस्तं पति प्रोवाच वाचमेवं-एवं तर्हि भो निर्माहि नभोमार्गगमनागमनकलाच्छेकं गरुडमेक येन सकलमपि भूमण्डलं यथाभिलषितं विलोकयामः,ततस्तेन वैज्ञानिकावतंसेन सत्वरमेव विरचयाञ्चक्रेऽर्द्धचक्रिगरुड इव विशिष्टकातुमयोऽतिगुरुगरुडः। तद्दर्शनमात्रेणैव क्षितिपतिः पोचैस्तुष्यति स्म, तस्मै प्रयच्छति स्म चातिविस्मयावहं बहु धनकनकरत्नादि निवासादि च, सर्वमपि यथा विलोक्यमानं सबहुमान, ततः स्वविज्ञानकलातत्कालार्जितसकलावासादिप्रत्यग्रसामग्रीको राज्ञो मान्यपात्रतया प्रथितमसिद्धिप्रकाशः कोकाशः सकुटुम्बोऽपि यथासुखं तत्र तिष्ठति स्म, अहो! विज्ञानस्य वाञ्छितार्थसाधकत्वं, उक्तं च-"लवणसमो नत्यि रसो विण्णाणसमो अ बंधवो नत्थि। धम्मसमो नत्यि निही कोक्समो वइरिओ नत्थि | ॥१॥" अन्येद्युः कौतुकरसाक्रान्तः क्ष्माकान्तस्तं चारु दारुमयं वैनतेयं सपट्टराशीकः समधिरुह्य सलक्ष्मीकः साक्षालक्ष्मीपति Sain Education B onal For Privale & Personal use only w anesbrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy