SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ आ० प्र० मानाचार तत्सत्वरमस्य वरं मरणं स्वयमेव मारणं वाऽस्तु । आवाभ्यामभ्यन्तरविहारिणा किं हि दुस्साधम् ? ॥ ३२ ॥ इत्यालापः पापव्यापमयः पापयोस्तयोः कुषियोः । श्रुत्वाऽतिदुःश्रवोऽप्यश्राव्यत नृपतेः स्पशैर्गुप्तम् ॥ ३३ ॥ भूपः प्रकोपकम्पः शिमं तौ न्यग्रहीदहीननयः । दुर्जनतर्जनसज्जनपूजनमुचितं हि नृपतीनाम् ॥ ३४ ॥ प्राप्तपरीक्षः पुनरिति तृतीय पादं परीक्षितुं क्षितिपः । आजन्म दौस्थ्यदग्धं वराकमाड्वद् द्रमकमेकम् ॥ ३५॥ भिक्षाहकपरकरं कन्याकृतिवस्त्रखण्डपरिधानम् । यष्टिकृतावष्टम्भं स्खलद्गति भृशकृशत्वभृतम् ॥ ३६॥ वपुरभ्यअनमर्दनमुद्वर्त्तनसवनभोजनाच्छदनैः। शय्यासनादिभिरपीप्सितैः करिष्यामि सुखिनं त्वाम् ॥ ३७॥ मत्याधै तिष्ठ सुखं भुझ्व च मानुष्यकं सुखं निखिलम् । त्यज भिक्षाचवेषं भजेभ्यवेषं च सविशेषम् ॥ ३८॥ विधिमपि विधाय विधुरितवृत्तिं वसुधेशतां तव विधास्ये । किं वा कल्पद्रुमवत् मयि प्रसन्ने हि दुष्पापम् ?॥३९॥ इत्यायुक्तोऽप्युच्चैः सदैव मुक्तोऽप्यविश्वसत् कवचन । न जहाति निजं वेषं मिथ्यात्वमिवेह मिथ्यात्वी ॥४०॥ कुट्टितवत्क्रन्दति नु प्रसह्य तं मोचितस्ततः क्षितिपः। सौरव्यं भज भोज्यायेनिजवेषे सत्यपीत्यारव्यत् ॥ ४१ ॥ स ततः प्रीत इबोच्चैः प्रेत इवामुक्त वान्तवांश्च द्राक् । आद्यकषायोदयवान् जीवः सम्यक्त्वमिव सर्वम् ॥ ४२ ॥ -"देवमुलक्ष्य यत्कार्य, क्रियते फलवन्न तत् । सरोऽम्भश्चातकेनात्तं, गलरन्ध्रण गच्छति ॥४३॥" ताम्बूलाधुपचारैः सोऽयं भूपेन भोजितः स पुनः । जठरव्ययादिकष्टं स्पष्टं सहते स्म नारकवत् ॥ ४४ ॥ विहिते तु तदुपचारे महातिसारेण पीड्यते स्मोचैः । तत्पतिकारे त्वचिरात् मृतिसूचिकया विसूचिकया ॥ ४५ ॥ रक्तातिसारतीव्रज्वरपित्तकफानिलादिकैरेवम् । नृपरत्ने कृतयत्नेऽप्यसौ सुखी नैव दैवहतः ॥ ४६॥ Jain Education International For Privale & Personal Use Only www.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy