________________
Jain Education Intel
RTERRRRRRRRRRINSERTS
कथमप्यथ सद्गुरुणा जडधीरिव विविध दुष्करौपयिकैः । क्ष्माशक्रेणैष पटूचक्रे नोपक्रमैः किं वा ? ॥ ४७ ॥ अथ मुदिते क्षितिदयितेऽहङ्कङ्कृतिकृतहुंकृतिः स्वकृत्यकृते । दुर्दैवप्रेषित इव विषवैद्यगृहेऽगमद् द्रमकः ॥ ४८ ॥ संयोजितविषमेकं विषमं दृग्विषयमागतं गतधीः । सोऽजेघ्रीयत शीघ्रं घ्राणादपि पारवश्यमहो ॥ ४९ ॥ जिघंस्तेन प्रत्यारव्यातः रव्यातच हा कृतं किमिदम् ? । आमरणं दुःखानां करणं ह्यविमृश्यकरणं यत् ॥ ५० ॥ सम्भ्रान्तस्वान्ततयाऽभ्यधत्त भिक्षाचरोऽपि सुरभितमे । आघातेऽस्मिन् किं मे निवारणैवं यथाऽनर्थे ? ॥ ५१ ॥ सोsप्युज्जगार गौरववत्तीत्रविपाकगौरवाद्गरतः । अस्मादस्मिन् जन्मनि तवाभवत् सोख्यसंन्यासः ॥ ५२ ॥ पञ्चेन्द्रियार्थमध्ये सुखार्थमेकेोऽपि न भवताऽभिमतः । सेव्यस्तत्सेवायां भविता तव झटिति मृतिरेव ॥ ५३ ॥ तत्प्रान्तनीरसाल्पाशनपानकजीर्णशीर्ण परिधानैः । भोगत्यागपरीषहसहना नियतैकवासाद्यैः ॥ ५४ ॥
निचर्यया चरसि चेत् तदैव जीवसि न चान्यथा नियतम् । परिणामा जीवाना मिवौषधानामतिविचित्राः ॥५५॥ युग्मम् । श्रुत्वेति कातरमना आतुरवत्तदखिलं प्रपेदेऽसौ । मय मृत्योर्भीत्या दुष्करमपि किं न कुरुते वा ? ॥ ५६ ॥ यतिरीत्या तिष्ठन्नपि नृपादिभिर्नोदितोऽप्यसौ यतिताम् । नादत्त तुच्छचित्तः सा हि महासात्विकैः साध्या ॥ ५७ ॥ प्रागुक्तसूक्ततार्त्तीयीकपदार्थं समर्थयितुमिव सः । नैवमपि प्रात्राजीत् प्रव्रज्यायां हि सुखितैव ॥ ५८ ॥ यतः -- " तणसंथारनिविट्ठो मुणिपवरो भट्टरागमय मोहो । जं पावइ मुत्तिसुहं तं कत्तो चकवट्टीवि १ ॥ ५९ ॥” धर्मधिया यद्येतत् कुर्यात् को वेद किं लभेत फलम् ? । पशुकष्टं त्वेवमहो पतितमहो जीवलोकोऽयम् ॥ ६० ॥ प्राप्ततृतीयपरीक्षचतुर्थचरणार्थगतिपरीक्षार्थम् । नृपतिरुपायं ध्यायन् दध्याबध्यामधीरेवम् ॥ ६१ ॥
For Private & Personal Use Only
ससससससससस
jainelibrary.org