SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ससससस आराध्यो, विशिष्य च वृद्धत्वे, यतः - " बालेऽस्ति यौवनाशा स्पृहयति तरुणोऽपि वृद्धभावं च । मृत्यूत्सङ्गगतोऽयं दृद्धः किम|पेक्ष्य निर्द्धर्मा ? || १ || स्याच्छैशवे मातृमुखस्तारुण्ये तरुणीमुखः । वार्द्धके तु पुत्रमुखो, मूढो नात्ममुखः कचित् ॥ २ ॥ ततः प्रबुद्धः प्रवज्यां प्रतिपद्य गुरुभिः सह विहरन् भृगुपुरै प्राप्तः, स मुकुन्दमुनिनिश्यपि तारस्वरेण पठन्निद्राभङ्गन साधून दुर्म नायमानान् ज्ञाला गुरुभिर्निषिद्धो यथा वत्स ! नमस्कारान् गुणय, रात्रावुच्चैर्भाषणे हिंस्रजीवजागरणादनर्थदण्डोऽपि स्यात्, तथाप्युच्चैर्घोषयन् केनापि हसितः - किमयमियद्वया एवं पठन्मुसले पुष्पयिष्यति ?, तच्छ्रुत्वा स खिन्नः सद्यो विद्यार्थी नालीकेरवसत्याख्यचैत्ये सप्रत्ययां भारतीमारराध, एकविंशत्योपवासैः सा तुष्टा स्पष्टीभूयाचष्ट सर्वविद्यासिद्धो भव, ततचतुष्पथे मुसलं प्राकजलैरभिषिच्य सद्यः मोल्लासि पल्लवं पुष्पयामास उवाच च - पत्तमवलंविअं तह जो जंपर फुल्लए न मुसल मिहं तनहूँ निराकरिता फुल्लड़ मुसलति ठावेमि १ ॥ तथा — मगोः शृङ्गं शक्रयष्टिप्रमाणं, शीतो वह्निमरुतो निष्कम्पः । यस्मै यद्वा रोचते तत्र किञ्चिद्वृद्धो वादी भाषते कः किमाह ? ||२|| तन्नाम्नैव वादिनो विदुद्रुवुर्वैनतेयनाम्ना नागा इव, ततो दृद्धवादी ति विदित गुरुभिः स्वपदे स्थापयामाहे । तदाऽन्त्यां विक्रमादित्यो राजा साविकाष्ठः परोपकारैकनिष्ठः सिद्धस्वर्णपुरुषद्वयो वोsaणीकरणादिना स्वसंवत्सरप्रवर्त्तयिता, तस्य कोशाध्यक्षं प्रति दानादेशकाव्यमिदं - " आतें दर्शनमागते दशशती सम्भापिते चायुतं यद्वाचा च हसेयमाशु भवता लक्षाsस्य विश्राण्यताम् निष्काणां परितोषके मम पुनः कोटिर्मदाज्ञा परा, कोशाधीश ! सदेति विक्रमनृपचक्रे वदान्यस्थितिम् ॥ १ ॥ ' एकदा तेन नृपेण पानीये पानाय याचिते उचिताभिधायिना मागधेनाभिधे-'वक्राम्भोजे सरस्वत्यधिवसति सदा शोण एवाधरस्ते, बाहुः काकुस्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं, स्वच्छे ऽन्तर्मानसेऽस्मिन् कथमव निपते ! तेऽम्बुपानाभिलाषः १ ॥ १ ॥ ' तद्दानमि Jain Education Inational For Private & Personal Use Only. www.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy