SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आ० लेवपि जायते ॥२॥' अत्रेदमुदाहरणम्-एको नापितः क्षुरगृह विद्याबलाद्योम्नि निराधारं स्थापयति, तस्माद्बहुसेवया लब्धविद्य ज्ञानाचार. एकः परिव्राजक आकाशगतेन त्रिदण्डेन स्थाने स्थाने जनैः पूज्यमानोऽन्यदिने राज्ञा पृष्टः-कस्ते गुरुः ?, तेनोक्तं-हिमालय॥२१॥ शैलाश्रयः फलाहारो महातपस्वी महर्षिः, तदा तदुक्तिसमकाल मेव तस्य त्रिदण्डमुच्चैहल्लालितदण्डवद्वियतः खडखडत्पपात, 22 ततस्तस्योपहासापमानादि जनेऽजनीति गुरुनिहवः सर्वथा न विधातव्यो विशिष्य धर्मार्थिना इति विवृतः पञ्चमोऽनिहवाचारः ॥ ५ ॥ तथा व्यअनार्थतदुभयैः शुद्धं सूत्रमध्येतव्य, तत्रव्यमयन्त्यर्थमिति व्यअनानि-अक्षराणि तेषामन्यथाकरणे न्यूनाधिकत्वे वाऽशुI द्ववेनानेके महादोषा महाशातनामर्वज्ञाज्ञाभङ्गादयः, तथा व्यञ्जनभेदेऽयभेदस्तद्भेदे च क्रियाभेदः क्रियाभेदे च मोक्षाभावः तदभावे च निरर्थकानि साधुश्राद्धधर्माराधनतपस्तपनोपसर्गसहनादिकष्टानुष्ठानान्यपि । तत्रान्यथाकरणं संस्कृतस्य सूत्रस्य प्राकृतीकरणं, यथा धर्मों मङ्गलमुस्कृष्ट १ पदानां व्युत्क्रपेण भणनं वा, यथा-उकिट मङ्गलं धम्मो २ पदानां पर्यायैः परावर्तनं वा, यथा पुण्णं कल्लाणमुक्कोसं ३ वर्णान्तरकरणं वा, यथा-धम्मो इत्यत्र धस्य स्थाने ककारादि पठति ४ वर्णवैपरीत्यकरणं वा, यथा-देवावि इत्यस्य स्थाने विवादे इति भणति ५, एवं अर्थस्य व्यअनार्थोभयस्य चान्यथाकरणे न्यूनाधिकवे च दोषा विभाव्याः, तत्र व्यअनान्यथाकरणे चै यवन्दनादिसूत्राणां संस्कृतभाषया करोमीत्युक्त्यापि पाराश्चिकमायश्चित्तं प्रातः श्रीसिद्धसेनदिवाकर उदाहरणम् तद्वत्तमेवम् विद्याधरगच्छे श्रीपादलियमूरिसन्ताने स्कन्दिलाचार्याः साधितानेकसयकार्या ग्रामानुग्रामं विहरन्तो गौडदेशे समवसत्रुः, तत्र कोशलाख्यग्रामवासी मुकुन्दो नाम वृद्धविपस्तेषां मिलितो देशनामेवं शुश्राव-त्रिवेकिना सर्वदाऽपि सम्यग्धर्म 終於六六六六六六六六 झानाचारे अनिवे० R१॥ Jain Education a l For Private & Personal use only EMww.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy