________________
आ० म० ज्ञानाचार. ॥ २० ॥
सफरार अस
Jain Education Inter
कतादिसाहसः सूत्राणि तु प्रागप्यस्खलितान्यधीतानि सुधा किमतः परं दुस्तपतपस्तपनादिक्लेशावेशाश्रयणेन ?, यतः - " अतिक्लेशेन ये स्वर्था, धर्मस्यातिक्रमेण च । शत्रूणां प्रणिपातेन, ते ह्यर्था मा भवन्तु मे ॥ १ ॥ " एवमुपधानावधीरणाधुरीणः प्रवीणमातापितृभ्रात्रादिभिर्वहुबहु मेरणेऽपि गलिबलीवर्द इव धुर्यभारं कथमपि नोपधानं वहति स्म । धिग् धिग् धर्मिष्टानामपि प्रमादमदिरामेदुरमदोद्रेकावेशविसंस्थुलत्वं, यत्सम्यग्धर्मविधिविदग्धा अपि वह्निदग्धा इव नोत्तिष्टन्ते तदाराधनार्थम् । एवं तेनोपधानानुद्वहनकिञ्चित्तदवहीलनादिना ज्ञानावरणीयकर्म श्राद्धधर्माराधनेऽपि तीव्रं बद्धं द्वावपि च श्राद्धधर्माराधनेन सौधर्मे सुपर्वभूयमनुभूय ततश्तौ महाविदेहे इभ्यकुलेऽवतीर्णवन्तौ यमलजातौ सुतौ जातौ देवदत्तगुरुदत्तनामानौ, परं प्राक्त नस्य प्राक्तनकर्मदोषेणातिमूर्खत्वनिर्बुद्धित्वादि जज्ञे, द्वितीयस्य चातिप्राज्ञत्वमुबुद्धित्वादि, क्रमाद्वावपि पित्राऽध्यापयितुमध्यापकस्यार्पितौ, आद्यस्य बहुपक्रमेऽपि वर्णमात्रमपि न हृदि तिष्ठति उदकविन्दुरिवातिपात्रे, किं बहुना ?, वर्णानां वाचनलिखनाद्यपि काष्ठपुत्रक इव लेशतोऽपि नाज्ञासीत्, पित्रादिभिर्विविधौषधमन्त्रतन्त्रयन्त्रदैवतप्रश्नाद्यनेको परायकरणेऽप्यहर्निश पाउनेऽपि च नमस्कारपदमात्रमपि नापाठीच्च, द्वितीयस्तु हाद्दपरिज्ञानेन बृहस्पतिरिव द्वितीयः स्वल्पैरेव दिवसैः सुखेनैव सकलशास्त्राब्धिपारीणतया सर्वान्तर्वाणिशिरोमणिभावयावहन् क्रमात्सम्यक् श्राद्वधर्मसमग्रविधि शिक्षणोत्सर्गापवादविदुरखादिना श्रीजिनशासने निस्तुलं कौशलं लेभे, अहो ज्ञानविराधनाराधनयोरनिर्वाच्यः कोऽपि विपाकपरिपाकः ?, ततस्तौ यथाक्रमं 'स्वणुतिग्मभानुकड हल्लकशीतभानु निशा दिवसामावास्यापूर्णिमाऽङ्गारककनकधत्तूरकचमककरीरकल्पद्रुममषीदुग्धकाककोकि लबकमरा छकलियुगकृतयुग दुर्जनस नखर करीन्द्राद्युपमानानि लोके लब्धवन्तौ, अहो सहोदरत्वेऽपि विषामृतयोरिव महत्तरमन्तरमेतयोः ततो दुर्दैवकृतेन पक्तिभेदेनात्युद्विग्नतानिमनचित्तो देवदत्तः सुदुस्सह दुःखाद्वैतमन्तर्वावहीति । अन्यदा जनकेन
For Private & Personal Use Only
फफफफफफफफफफफफफ
ज्ञानाचारे
उ० दृष्टन्तो ॥२०॥
Teb ainelibrary.org