________________
2 तिचारमनालोच्य सौधर्म सूरीभूयाभीरकुलेऽवतीर्णो भोगादिभिः सुखीजज्ञे, असौ अन्यदा स्वपुत्रीमतिरूपवतीं गन्यामग्रे नि
वेश्य घृतं विक्रेतुं नगरं प्रति मतस्थे, तेन सह बहुभिराभीरतरुणैस्तत्कन्यारूपनिरूपणपरवशैः स्वस्वशकटान्युत्पथे प्रेरितानि भनानि, कियन्मानं वा रूपप्रसक्तानामेतत् ?, यत्परमार्षम्-" रूवेसु जो गिद्विमुवेइ तित्वं, अकालि* पावइ से विणासं ।
रागाउरे से जह वा पयंगे, आलोअलोले समुवेइ मधु ॥१॥" ततस्ते नैस्तस्या अशकटेति तपितुवाशकटापितत्यपनाम 2. दत्त, स तद्वैराग्यात्स्वपुत्रींक मैचिद्दचापत्रजिनः उत्तराध्ययनत्रयं यावत् श्रुतमध्यगीष्ट, तुर्यऽसङ्ख्येयाध्ययने उद्दिष्ट प्राक्तनज्ञाना
तरायकर्मोदयादाचामाम्लाभ्यां दिनद्वयं पठनेऽपि पदमात्रमपि हृदि न स्थितं, ततो गुरुभिरुक्तम्-अनुज्ञापयासख्येयाध्ययनं, तेन पृष्ट-कोऽत्र मुख्यो विधिः ?, गुरुभिरादिष्ट-यावदिदं नायाति तावदाचामाम्लतपः क्रियते, तेन सोसाहतया तथैव चक्रे,
एवं द्वादशवराचामाम्लानि कुर्वता द्वादश वृतान्यधीतानि, ततस्तत्कर्मक्षयात्सुखेनैव शेषमशेषमपि श्रुतमध्यैष्ट, एवं यतिभिR Palोगविधिः सम्यगाराध्यः ।
अथ श्राद्धानामुपधानविषये आख्यानक, यथा-चम्मापुरि परमाईताजितदासश्रेष्टिनस्तनयो द्वौ ऋषभदत्ताजितदत्ताख्यौ, पित्रा शिशुत्वेऽपि नमस्कारादिमूत्रपाठं कारितो, यावत् पौषधतपोयोग्यौ जातौ तावत् पित्रोक्त-वत्सौ ! सम्यक सूत्राराधनार्थ2 मुपधानतपो विषतां चिकार घेण, यत:-"विहिसारं चित्र सेवइ सद्धालू सत्तिमं अणुहाणं । दबाइदोसनिहओऽवि पक्खवायं वहइ तंमि ॥१॥ आसनसिद्धिआणं विहिपरिणामो उ होइ सपकालं। पिहिचाउ अविहिभत्ती अभवजिअदूरभताण ॥२॥” तदाकर्ण्य सकर्णाग्रणीलघुरप्यलघुधीरिष्टं वैद्योपदिष्ट चेति मन्मानः सानन्दं नन्दिमहोत्सवादिविधापनपूर्वमपूर्वबहुमानगर्भमुपधानतपांसि मुख्यविधिनैवोद्वहति स्म, वृद्धस्तु सांसारिकरसगृद्धः पौषधोपवासादिक्रियादौष्कर्यमानी समानीतनि
Jain Education International
For Private & Personal use only
www.jainelibrary.org