________________
आ० प्र०
सूत्रपागदि कार्यमाणं दृश्यते, आचरणायाश्च लक्षणमिदं कल्पभाष्ये-" असढेण समाइण्णं जं कत्थय केगई असावज्ज। ज्ञानचार. न निवारिअमन्नेहिं बहुमणुमयमेअमायरियं ॥१॥" आचरणा च जिनाज्ञासमानैव, यद् भाषितं भाष्यादौ-" असढाइ॥१९॥ al णऽणवज्जं गीअत्यअवारिअंति मज्झत्था । आयरणावि हु आणत्तिवयणओ सुबहु मन्नति ॥ १॥" परं येन प्राग् नम Pe स्कारादिसूत्राण्यधीतानि तेनापि यथायोगं निर्विलम्ब मेवोपधानानि यथाशक्ति तपसा पोषधग्रहणादिविधिनाऽवश्यं पहनी
यानि, महानिशीथेऽपि मुख्यपदे आचामाम्लोपवासरूपं द्वितीयपदे च यथाशक्यपि तपः प्रोक्तं, तेन “शक्तितस्त्याग तपसी" इत्युक्तेश्च तपसि न कश्चिदाग्रहः ?, पोषधग्रहणक्रिया तु यद्यपि महानिशीथे साक्षामोक्ता तथापि यथा साधोर्योगेष्यतिशायि क्रियावत्वं स प्रतीत तथा श्राद्धानामप्युपधानेषु विलोक्यते, तच्च निरारम्भत्वादिगुणैरेव, ते च सम्यक् पौषधस्वीकारे एव स्युः, नान्यथा, बहुषु प्राक्तनपकरणेषु चिरन्तनाचार्यप्रणीतसम्प्रदायायातस्वस्वगच्छसामाचार्यादिषु चोपधाने पौषधस्वीकारः साक्षादप्युक्तः, योगविधिरपि स्पष्टतया सामाचार्यादिष्वेव दृश्यते, न तु क्यापि सिद्धान्ते साक्षात् , ततः श्राद्धानामुपधानेषु पौषधग्रहणादिविधिर्योगविधिवत् प्रमाणयितव्यः । तदेवं साधुभिः श्रादैचोपधानतपोऽवश्यकृत्यतया समस्तान्यतपोभ्यः
प्रथममेव सम्यगाराध्यं । निर्वाहाथ बहुगृहकृत्यादिवैयग्ग्रेण प्रमादादिना वा ये उपधानं नोदहन्ते तेषां नमस्कारगुणनदेववkन्दनेर्यापथिकीपतिक्रमणादि जन्ममयो कदापि न शुध्यतीति, भवान्तरे तेषां तल्लाभोऽपि दुस्संभवो, ज्ञानपिराधकाणां ज्ञानदुष्पापतायाः प्रतीतत्वात् , तेन ज्ञानाराधनार्थिभिरुपधान विधौ सर्वशक्त्या यतनीयं । तत्र प्रथमं साधूनामुपधानविषये कथानकं,
यया-गङ्गातीरे सूरिरेकः प्रभूतशिष्यनिरन्तराध्यापनमश्नोत्तरपदानादिना रात्रावपि विश्राममलभमानः स्वभ्रातरं सहदीक्षितं स्वल्पश्रुतं स्वरवृत्त्या निद्रादिसुखिनं दृष्ट्वा ज्ञानेनादरी विश्रामाय स्वाध्यायेऽप्यस्वाध्यायिकं घोषयति, तं च ज्ञाना
ज्ञानाचारे उ० दृष्टन्तों
Sain Education inte
For Private & Personal use only
Mw.jainelibrary.org