________________
इरिआदओ गुणा हुँति गंतवमयरस कारणंमि आवस्सिआ होइ॥१॥"ननु तर्हि साधूनां नित्यं नवकल्पविहारकरणादि किमिति भगवद्भिपदिष्टं ?; उच्यते,तदपि बहुगुणहेतुत्वेन धर्मवृद्धयर्थमेव, तदुक्तं श्रीआचाराने द्वितीयश्रुतस्कन्धे द्वितीयाध्ययने द्वितीयोद्देश् के “जे भयंतारा उडुबद्धियं वा वासावासि वा कप्पं उवाइणित्ता तरथेव भुजोर संवसंति अयमाउसो! कालाइकंतकिरिआआवि भवइ,जे भयंतारो उडुबद्धियं वा वासावासि वा कप्पं उवाइणावित्ता तं दुगुणा दुगुणेण अपरिहरित्ता तत्थेव भुज्जो संवसंति अयमाउसो! उवठाणकिरिआवि भव" ये भगवन्तः 'ऋतुबद्ध' मिति शीतोष्णकालयोर्मासकल्पमुपनीय-अतिवाह्य वर्षासु वा चतुरो मासानतिवाह्य तत्रैव पुनः कारणमन्तरेणासते अयमायुष्मन् ! कालातिक्रमदोषः सम्भवति, ये भगवन्त ऋतुबद्ध वर्षी वाऽतिवाह्यान्यत्र मासकं स्थित्वा द्विगुणत्रिगुणादिना मासकल्पेनापरिहृत्य-द्विर्मासळवधानमकृत्वा पुनस्तत्रैव वसन्ति अयमेवभूतः प्रतिश्रय उपस्थान क्रियादोषदुष्टो भवतीत्यतः तत्रावस्थातुं न कल्पते इति तद्वत्तौ। श्रीकल्पभाष्यादावपि “मासस्सुवरि बसइ पायरिछत्तं च हुंति दोसा य। बिइअपयं च गिलाणे वसही भिक्खं च जयणाए ॥२॥” 'दोस'त्ति दोषाः-गृहस्थरने प्रतिबन्धादयः, ग्लानाशिवायमराजद्वेषादिहेतुभिर्मासाद्यधिकस्थितावन्यान्यस्थाने वसतिभिक्षास्थण्डिलादि ग्राह्य मितिभावः। तंमि अहीए विहिणा विसेस कय उज्जमो तवविहाणे । दवाइअपटिबद्धो, नाणादेसेसु विहरिजा ॥२॥'तंमि'त्ति सूत्रे | पडिबंधो लहुअत्तं न जणुवयारो न देसविनाणं । नाणाईण अवुड़ी दोसा अविहारपक्खं मि॥२॥"विहारपक्षे त्वेत एव व्यतिरेकेण गुणा भाव्याः। साध्वीराश्रित्य त्वेवमुक्तम्-जइवि अ महहयाई निग्गयीणं न हुंति अहिआई।तहवि अनिच्चविहारे हवंति दोसा इमे तासिं ॥४॥' निच्चविहारे' त्ति मासे मासे क्षेत्रान्तरसङ्क्रमणे । मंसाइपेसिसरिसी वसही भिक्खं च दुल्लभं जोग्गं । एएण कारणेणं दो दो मासा अब रिसासु ॥५॥ मांसादिपेशीसदृशी संयती, सर्वस्याप्यभिलषणीयत्वात, तथा तासां
Jain Education Intern
For Prve & Personal use only
१०
Alw.jainelibrary.org