SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ श्रीआचारप्रदीपस्योपोद्घातः गृह्यतामाधायात्मनि स्वयं दयां यथार्याभिधानोऽयमाचारप्रदीपाभिधानो ग्रन्थः सुहृदयसहृदयैः, रचनाऽस्य आचारपंचकस्य ज्ञानदर्शनचारित्रतपोवीर्याचाररूपस्य विषयं सनिरूपणं सकथानकं शापयितुं श्रीमद्भिः मुरिपुङ्गवे रत्नशेखराभिधेः पोडशशताब्द्यां वैक्रमीयायां कृतेति निर्णीयते, यतः प्रशस्तौ स्वयमेवाः “ एषां श्रीसुगुरूणां प्रसादतः षट्कुतिथिमिते (१५१६) वर्षे । जग्रन्थ ग्रन्थमिमं सुगम श्रीरत्नशेखरः सरिः॥१२॥" मूरिपुङ्गवाचते ये मारिनिवारणप्रवणशान्तिकरस्तोत्रमुत्रयितारः नामसहस्रधारकाः श्रीमुनिसुन्दरसरिवरास्तेषां पट्टधराः, यत आहुः स्वयमेव प्रतिप्रकाशं प्रान्त्यभागे "श्रोमुनिसुन्दरसरिपट्टपतिष्ठितश्रीरत्नशेखरमूरिविरचिते" इति । एतदेवानुवादयांचर्यथार्थाभिधानाः तपोगच्छार्णववेलाधरणवेलन्धराः श्रीमन्तो धर्मसागराः पट्टावल्यां, स्पष्टीचक्रुश्च श्रीमतां जन्मकालाद्यपि तत्रैव, यतस्त आहुः श्रीमुनिसुन्दरमरिपट्टे चतुष्पश्चाशत्तमः श्रीरत्नशेखरमूरिः विक्रमसंवत् १४५७ कचित् १४५२ जन्म १४६३ व्रतं १४८३ पण्डितपदं १४९३ वाचकपदं १५०२ मूरिपदं, तत्कृता ग्रन्थाः श्राद्धपतिक्रमणवृत्तिः श्राद्धविधिवृत्तिः आचारपदीपथेति, १५१७ पौष. ब. ६ दिने स्वर्गः" ENTREPRENERसहरहरमहरु Jain Education in For Privale & Personal use only www.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy