________________
आ० प्र० ज्ञानाचार.
॥१३॥
गाथाभिर्दर्शित:- " सुस्सूसणा अणासायणा य विणओ अ दंसगे दुविहो । दंसणगुणाहिए कजइ सु सुनाविणओ ॥ १ ॥ सक्कार १ भुट्टा २ सम्माणाश्ऽऽसणअभिग्गहो ४ तह य । आसणअणुप्पयाणं ५ कि. कम्मं ६ अंजलिगहा अ ७ ॥ १ ॥ इंतस्सऽणुगच्छणया ८ ठिअस्स तह पज्जुवासणा ९ भणिया । गच्छताणुवयणं १० एसो सुस्मृसणाविणओ ॥ २ ॥ " इह सरकारः - स्तवनन्दनादिः सन्मानो वस्त्रादिपूजनं आसनाभिग्रहः - तिष्ठत आदरेणासनान मनपूर्वकमुपशतात्रेति भगनं, आसनानुप्रदानम् - आसनस्य स्थानात्स्थानान्तरसञ्चारणम् । एष शुश्रूषणाविनय उपचारविन योऽप्यन्तर्भवति, उपचार विनयश्च श्रीदशवैकालिकवृत्तौ प्राक्तनगाथाभिः सप्तधैवमुक्तः - " अन्भासऽच्छण १ छंदाणुवत्तणं २ कयपडिकि ३ तह य । कारिअ - निमित्तकरणं ४ दुक्खत्तगवेसणा तह य ५ ॥ १ ॥ तह देसकालजाणण ६ सवत्थेषु तह अणुमी भणिआ । उवयारिओ उ farओ एसो भणिओ समासेणं ॥ २ ॥ " आदेशाद्यर्थिना नित्यं गुरोः समीपे आसितव्यं १ छंदोऽनुवर्त्तनीयं २ कृतप्रतिकृतिर्नाम कृते भक्तादिनोपचारे प्रसन्ना गुरवः प्रतिकृतिं प्रत्युपकारं सूत्रादिदानतः करिष्यन्ति, न नाम निर्ज्जरैवेति भक्तादिदाने यतितव्य ३ श्रुतं प्रापितोऽहमनेनेति श्रतप्रापणादिकं कार्यं निमित्तं कृत्वा विशिष्य विनये वर्त्तितव्यं, तदर्थमनुष्ठानं च कर्त्तव्यं ४ दुःखार्त्तस्य गवेषणमौषधादेः, पीडितस्योपकारकरणमित्यर्थः ५ अवसरज्ञानं ६ सव्वानुकूल्यं च ७ ॥ ज्ञानाभ्यासिनां विनयः सम्यक् शोधितपुस्तकाद्यर्पणसुत्रार्थपरिपाटीमदानाहारोपाश्रयाद्युपष्टम्भनादिः । ज्ञानस्य विनयः श्रद्धानमुपधानादिविधिना सूत्रार्थग्रहणाभ्यासौ विधिना परस्य सूत्राथमदानं तदुक्तार्थानां सम्यग्भावना तदुक्तानुसारेण सम्यग् अनुष्ठानकरणं स्वयं परैण वा पुस्तकेषु लेखनं कर्पूरादिभिरभ्यर्चन ज्ञानाराधनार्थ पञ्चम्यादितपस्तपनं तदुद्यापनकरणं चेत्यादि, उक्त हि - " नाणं सिक्ख नाणं गुणेइ नाणेण कुणइ किञ्चाई । नाणी नवं न
Jain Education national
For Private & Personal Use Only
2222228989898989898
विनय
स्वरूपम् ॥१३॥
www.jainelibrary.org