________________
बंधइ नाणविणीओ हवइ तम्हा ॥१॥" ज्ञानोपकरणानां विनयः पुस्तकादीनां नव्यानां विधापनं लेखनं शोधनपृष्ठकवेष्टनकदवरकादिविशिष्टतरतदुपस्करकारणं विनष्टानां समारचनं कर्पूरपट्टकूलादिभिस्त पूजनमित्यादि, यतः-"अस्तं
प्रयातेषु जिनेश्वरेषु, सर्वेषु विश्वत्रयभास्करेषु । विधीयते सम्पति पुस्तकाख्यदीपः पदार्थेष्वकृशः प्रकाशः॥१॥॥"विनयो Rहि लोके लोकोत्तरेऽपि सर्वत्रावन्ध्यं सर्वार्थसिद्धिसाधनम्, आह च-" विणओ आवहइ सिरिं लहइ विणीओ जसं च
कित्तिं च । न कयाइ दुखिणीओ सकज सिद्धि समाणेइ ॥१॥" दृश्यन्ते च सेवकाः शिष्याः पुत्राः स्नुषाश्च सुविनीताः स्वस्वामिपदवीं प्राप्नुवन्तो दुर्विनीताश्च तद्वैपरीत्यं, गोमहिषीऋषभतुरगाद्याः पशवोऽपि दुर्विनीता बन्धनताडनादिक्लेशमनु
भवन्ति सुविनीतास्तु तत्क्लेश विना सुखासिकां पूजादि च । विनयश्च विद्याविवेकौदार्यगाम्भीर्यचातुर्यधैर्यप्रसिद्धिमतिष्ठादिगुKणानां मूलभूतः, तस्मिन् सत्येव पायस्तेषां सम्भवाद् असति चासम्भवात् , तदभ्यधायि-"खेती सुहाण मूलं कोहो मूल
दुहाण सयलाणं । विणओ गुणाण मूलं माणो मूलं अणत्थाणं ॥१॥" धर्मस्यापि च मूलं विनय एव, यतः-" विणओ KI सासगे मूलं, विणीओ संजओ भवे । विणयाओ विप्पमुक्कस्स, कओ धम्मो को तवो ? ॥१॥" षष्ठेऽङ्गेऽपि सहस्रपरिवार परिव्राजकमुख्यव्यासपुत्रशुकभट्टारकेण शौचमूलं स्वधर्म ग्राहितस्य सौगन्धिकापुरीवासिसुदर्शनश्रेष्ठिनः प्रतिबोधार्थ श्रीनेमिजिनदीक्षितसहस्रशिष्यपरिटतचतुर्दशपूर्विथावच्चापुत्राचार्यवचो यथा-'मुदसणा! विणयमूले धम्मे पन्नत्ते" इति, विनयश्च प्रायः सत्यकृतेरव स्यात् , सुवर्णस्येव सर्वधातुष्वपि, तदुक्तम्-" को कुवलयाण गन्धं करेइ महुरत्तणं च उच्छृणं । लीला
वरहत्थोणं विणय च कुलप्पमूआणं ? ॥१॥ केनाजितानि नयनानि मृगाङ्गनानां, को वा करोति रुचिराङ्गरुहान् मयूरान् । KA कथोत्पलेषु दलसश्चयमातनोति, को वा करोति विनयं कुछजे पुस्सु ? ॥२॥” श्रुतज्ञानार्थिना च विशिष्य गुर्वादिविनये
Jan E
For Private & Personal use only