________________
इसपर
गृण्हीतेति तेनोक्ते गुरुभिस्तद्द्रव्येण प्रासादाद्यकारि, तद्द्वेषाद् द्विजैम्रियमाणा गौरईच्चैत्यगर्भगृहे नीता मृता च, गुरुभिरन्तर्मढमासनस्थैः स्वाङ्गरक्षार्थं मुनीन् मुक्तवा कुम्भकेन ध्यानं धृत्वा विद्यया तद्देहे प्रविश्य सा ब्रह्मचैत्यगर्भगृहे प्रवेशिता, द्विजैः पदोलेगने मद्गच्छे नव्याचार्यो हैममुपवीतं दत्वा ब्रह्मचैत्ये ब्राह्मणैरभिषेच्यः सोत्सवमित्याद्युक्तिस्वीकृतौ ततोऽपि निष्कासिता, आयुःप्रान्ते एकखण्डमस्मत्कपालं लात्वा स योगी जिनमतोपद्रवान् कर्चेति तन्निर्जीवं भक्तव्यमेवेत्याप्ताय उक्त्वा ते स्वर्ययुः, तेन तथा चक्रे, स योगी कपटशुचा तत्रागतः कपालं भमं दृष्ट्वा करौ घृष्ट्वा प्राह - विक्रमार्कस्यास्य मम चैकखण्डकपालं विद्यासिद्धिहेतुस्तत्तु न प्राप्तं स व्योन्ना मलयाद्यानीतश्रीखण्डागुरुभिर्गुरुदेहदाहं ददे, इति श्रीजीवदेवसूरिप्रबन्धः ॥ श्री हेमसूरेः कण्टेश्वरीवशीकृत्या विद्यावत्त्वं प्रसिद्धम् ॥ ६ ॥
सिद्धाः प्राप्तप्रतिष्ठाः, ते च विद्यामन्त्रबुद्धियोगागमादिभेदैरनेकधा, तत्र स्त्रीदेवताधिष्ठिता ससाधना वा विद्या, पुरुषदेवताऽधिfatsसाधनो वा मन्त्रः अत्र विद्यासिद्धा मन्त्रसिद्धाश्चाल्पभेदत्वेन विद्यावत्सु सङ्ग्रहीताः, यदुक्तं दर्शनसप्ततिकायाम् - "सिद्ध बहुविज्जमंतो विज्जावं तो अ उचिअन्नू " इति तत्र मन्त्रसिद्धः स्तभ्भाकर्षकादिः, यथा कापि पुरै सुरूपा साध्वी राज्ञा धृता, सङ्घन बहू
पिन मुक्ता, ततो मन्त्रसिद्धेन नृपाङ्गणे स्तम्भा अभिमन्त्रय खे नाताः खटत्खयन्ति, प्रासादस्तम्भा अपि कम्पिताः, ततो भीतेन राज्ञा सा मुक्ता ॥ बुद्धिसिद्धा - अभयकुमाराद्याः, योगः - सुवर्णसिद्धयादिजनकचूर्णनिधिदर्शन। द्वश्यीकरणाद्यञ्जनरूपः पादलेपादिना व्योमोत्पातन सौभाग्य दौर्भाग्यादिसाधकच, तत्सिद्धाः गर्छंभिल्लोच्छेदी इष्टका पाक सुवर्णमयीकारकः श्रीकालकाचार्यः पादलेपेन प्रत्यहं श्रीशत्रुञ्जय रैवताष्टापदसम्मेतादितीर्थयात्राकृन्नागार्जुनयोगिप्रतिबोधकः 'गाहाजुअलेण जिण' मितिस्तवने गाथायान्तः स्वर्ण सिद्धि गोप्ता श्रीपादलिप्तसूरिः श्रीवज्रस्वामिमातुल आर्यसमितश्च स हि द्वयोर्नद्योरन्तरे ब्रह्मद्वीपस्थ
For Private & Personal Use Only
Jain Education National
प्रभावक सिद्ध ७
www.jainelibrary.org